________________
[पा० ४. सू० ६६-६८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६१
यवा, यवना, अरण्या; हिमा नाम काचित् ।। ६५ ।।
न्या० स०--यव-यवना० । यौतेरचि यवः, नन्द्यादित्वादने च यवनः । धवाद् योगादिति च निवत्तमिति-दोषाद्यर्थविशेषोपादानादिति शेषः । दृष्टो यव इति-अत्रावयवार्थ एवंविधोऽसन्न व व्युत्पत्तये परिकल्प्यते, यवजातेहि जात्यन्तरं यवानीत्यर्थः द्रव्यान्तरमिति-रालक इत्यर्थः । उरु-महत्त्वयोरेकार्थत्वेऽपि पृथुगुपादानं यथासंख्यार्थम् । 5 अण न भवतीति-तद्विषये ङोविधानादित्यर्थः ।। २. ४. ६५ ।।
आर्य-क्षत्रियाद् वा ॥ २. ४. ६६ ॥
प्राभ्यां स्त्रियां ङीर्वा भवति, तत्संनियोगे प्रान् चान्तः । प्रार्याणी, आर्या ; क्षत्रियाणी, क्षत्रिया; अधवयोगेऽयं विधिः, धवयोगे तु विशेषविधानात् पूर्वेण नित्यं डीरेव--आर्यस्य भार्या--प्रार्थी, एवं--क्षत्रियी। धवयोग एवायं10 विधिरिति कश्चित्, तन्मते-आर्यस्य भार्या--आर्याणी, आर्या; एवं-क्षत्रियाणी, क्षत्रिया; धवयोगादन्यत्र आर्या क्षत्रियेत्येव भवति ॥ ६६ ।।
यो डायन् च वा ॥ २. ४. ६७ ॥
यप्रत्ययान्तात् स्त्रियां ङीर्भवति, तत्संनियोगे डायन् चान्तो वा भवति । गार्गी, गार्यायरणी; वात्सी, वात्स्यायनी ।। ६७ ।।।
न्या० स०--यजो डा० । डायन् चेत्यत्र डित्करणमासुरायणीत्यत्र प्रयोजनार्थम् । डायन् चान्तो वा भवतीति-साक्षानिर्दिष्टस्य डायन एव वाशब्देन सम्बन्धो, नाऽनुमितेन ङीप्रत्ययेन प्रत्यासत्तेः, "षावटाद् वा" [ २. ४. ६६. ] इति सूत्रकरणाद् वा ॥२.४.६७।।
15
लोहितादिशकलान्तात् ॥ २. ४. ६८ ॥
लोहितादिभ्यः शकलान्तेभ्यो यबन्तेभ्यः स्त्रियां डीभवति, तत्संनियोगे20 डायन् चान्तः । लौहित्यायनो, सांशित्यायनी, कात्यायनी, शाकल्यायनी ।। ६८ ।।।
न्या० स०--लोहिता० । अत्र यदि यत्र इति नाधिक्रियते तदा 'लोहिता' इत्यत्र "श्येतत." [२. ४. ३६. ] इति ङीविकल्पपक्षे, सकलस्य भार्या-शकलीत्यत्र चानेन डी डायन् च स्यात्, लोहित्यायनीत्यादौ च यत्रन्तान स्यादत आह-यजन्तेभ्य इति । कायते:25