SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ३६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३७७ "सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते । प्राधेयश्चाक्रियाजश्व, सोऽसत्त्वप्रकृतिर्गुणः" ।। १ ।। इति गुणमिह परिभाषन्ते । सत्त्वं-द्रव्यम्, तत्रैव निविशते-तदेवाश्रयति यः स गुण इति संबन्धः । द्रव्यादपैत्यपगच्छति-यथाऽऽम्रन्नीलता पीततायामुपजातायाम्, पृथग्जातिषु-भिन्नजातीयेषु दृश्यते, यथा सैव नीलता आम्र 5 दृष्टा तरुणतृणेषु दृश्यते, एतेन सर्वेण जातिर्गुणो न भवतीत्युक्त भवति । आधेय-उत्पाद्यो यथा कुसुमयोगाद् गन्धो वस्त्रे, यथा वाऽग्निसंयोगाद् घटे रक्तता। प्रक्रियाजो-नित्यः, तद्यथाऽऽकाशादिषु महत्त्वादिः । तदेवं गुणस्योत्पाद्यत्वाऽनुत्पाद्यत्वप्रकारद्वयप्रदर्शनेनोत्पाद्यत्वैकप्रकारस्य कर्मणो व्यवच्छेदः। असत्त्वप्रकृतिः-द्रव्यस्वभावरहितः, अनेन द्रव्यस्य10 व्यवच्छेदः ।। ३५ ।।। न्या० स०--स्वरादुतो०। अर्थे कार्यासम्भवादुत इत्यादिविशेषणायोगाच्चोपचाराद् गुणवचनः शब्दो गुण इत्युच्यते। स्त्रीत्वायोगादिति-उकारान्तस्य पुंस्त्वविधानादित्यर्थः । खररियमिति-क्रूरा मूर्खा दर्पिष्टा श्वेता वा स्त्री, "खरुः स्यादश्व-हरयोर्दर्पदन्तसितेषु च" ।' यद्यपि महत्वरूपस्याकाशगुणस्यापैतीति विशेषणं न घटते तथाप्या-15 म्रादिस्थितनीलादिगुणस्य घटमानं सर्वस्यापि विशेषणं भवति, यथा कस्यचिद् गोश्चन्द्रक इति विशेषणं चिह्न कृतं चन्द्रकोऽयं गौरिति, पश्चाद् गोसमूहोऽपि चन्द्रकोऽयमित्युच्यते तथाऽत्रापि भविष्यति ॥ २.४.३५ ।। श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च ॥२. ४. ३६ ।।20 एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा भवति, तत्संनियोगे तकारस्य नकारश्च भवति । श्येनी, श्येता; एनी, एता; हरिणी, हरिता; भरणी, भरता; रोहिणी, रोहिता; लत्वे-लोहिनी, लोहिता। वर्णादिति किम् ? श्येता, एता। चकारो नकारस्य डोसंनियोगशिष्टतार्थः ।। ३६ ॥ न्या० स०-श्येतत। वाऽधिकारः प्रधानत्वात् प्रत्ययविधिनैव संबध्यते 125 श्येनीति-शुभ्रा। एनी कर्बुरा शुभ्रा वा। हरिणी नीला। भरणी पाटला धूसरा घृतवर्णा वा रोहिणी रक्ता इत्यर्थः ।। २. ४. ३६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy