SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिलघुन्याससंवलिते [पा० ३. सू० ८३-८५.] व-मि वा ॥ २. ३. ८३ ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य हन्तेर्नकारस्य वकारे मकारे च परे गो भवति । प्रहण्वः, प्रहन्वः; प्रहण्मः, प्रहन्मः; प्रहण्मि, प्रहन्मि ; प्राहण्वहे, प्राहन्वहे, प्राहण्महे, प्राहन्महे; अन्तर्हण्वः अन्तर्हन्वः; अन्तर्हण्म:; अन्तर्हन्मः ।। ८३ ॥ न्या० स०--वमि वा। पूर्वेण नित्यं प्राप्ते विकल्पार्थम् । 'प्राहण्वहे' इत्यत्र "प्राङो यम-हनः०' [ ३. ३. ८६. ] इत्यात्मनेपदम् ।। २. ३. ८३ ।। 5 निस-निक्ष-निन्दा कृति वा ॥ २. ३.८४ ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य निसादीनां धातूनां नकारस्य कृत्प्रत्यये परे णो वा भवति । प्रणिसनम्, प्रनिसनम् ; प्रणिक्षणम्,10 प्रनिक्षरणम् ; प्रणिन्दनम्, प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते, परिणिस्ते; प्रणिक्षति, परिणिक्षति; प्रणिन्दति, परिणिन्दति; णोपदेशत्वान्नित्यं भवति ॥ ८४ ।। ___ न्या० स०--निस-निक्ष। नित्यं भवतीति-"अदुरुपसर्ग." [२. ३. ७७.] । इत्यनेनेति शेषः। गोपदेशत्वात् “अदुरुपसर्ग०" [२. ३.७७.] इत्यनेन, गति-15 . कारकङस्युक्तानां०* इति न्यायादविभिक्त्यन्तैः कृदन्तैः सह प्रादीनां समासे सति निमित्त-निमित्तिनोरेकपदस्थत्वात् "रषवर्णा०" [ २. ३. ६३. ] इत्यनेन वा नित्यं णत्वे प्राप्ते विकल्पार्थमिदम् ।। २.३.८४॥ , स्व रात् ॥ २. ३.८५ ॥ अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य कृद्विषयस्य नकारस्य20 स्वरादुत्तरस्य णो भवति । प्रहाणः, प्रहाणवान् ; प्रहीणः, प्रहीणवान् ; परिहीणः, परिहीण वान्; प्रगूणः, प्रगूणवान् ; प्रयारणम्, परियारणम् ; प्रवपणम्, परिवपणम् ; प्रयायमारणम्, परियायमाणम् ; प्रयायिणौ, परियायिणी; अप्रयाणिः, अपरियारिणः; प्रयाणीयम्, परियाणीयम्; प्रवहणीयम्, परिवहणीयम्; यथासंभवं 'क्त क्तवतु अन आन इन् अनि अनीय' इत्येते25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy