SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३१२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० २३-२५.] न्या० स०--स्नानस्य नाम्नि। प्रतिष्णानमिति-प्रतिस्नातीति नन्दादिभ्यो रम्यादिभ्यो वाऽनः, अथवा प्रतिस्नाति तेनेति करणेऽनट् ।। २. ३. २२ ।। वे. स्त्राः ॥ २. ३. २३ ॥ वेः परस्य स्तृणातेः सकारस्य समासे षो भवति, नाम्नि-समुदायश्चेत् संज्ञाविषयो भवति । विष्टरो वृक्षः, विष्टरमासनम्, विष्टारपङ्क्तिश्छन्दः; 5 विष्टारबृहती छन्दः । नाम्नीत्येव-विस्तरो वचसाम्, विस्तारः पटस्य ।। २३ ।। न्या० स०-वेः स्त्रः। विष्टरमासनमिति अत्र विष्टरोऽतरी, नपुसकत्वम् । विष्टारपङ्क्तिरिति-विस्तीर्यते "छन्दोनाम्नि" [५. ३. ७०.] इति घ, विस्तरस्य पङ्क्तिः , विस्तरस्य बृहतीति तु वाक्ये न घञ् संज्ञाया अभावात्, समुदायेन हि संज्ञा10 गम्यते। संज्ञाविषयत्वं च सामस्त्येन एकदेशेन च भवतीति क्रमेणोदाहरति-विष्टर इत्यादि-विस्तीर्यत इति “युवर्ण०" [५. ३. २८.] इत्यलि-विष्टरः । विष्टार इति हि छन्दोनाम्नोऽवयवः, विष्टारपङ्क्तिः ।। २. ३. २३ ।। अभिनिष्टानः ॥ २. ३. २४ ॥ 'अभिनिस्' इत्येतस्मात् परः, ष्टानशब्दः समासे कृतषत्वो निपात्यते,15 . नाम्नि-समुदायश्चेत् संज्ञाविषयो भवति । अभिनिष्टानो वर्णः, विसर्गस्यैषा संज्ञा, वर्णमात्रस्येत्यन्ये । नाम्नीत्येव-अभिनिःस्तन्यते अभिनिस्तानो मृदङ्गः ।। २४ ।। न्या० स०--अभि-नि०। अत्रोपलक्षणत्वान्निरोऽपि ग्रहः । “व्यत्यये लुग् वा" [ १. ३. ५६. ] रलुक् ।। २. ३. २४ ।। गवि-युधे. स्थिरस्य ॥ २. ३. २५ ॥ 'गवि युधि' इत्येताभ्यां परस्य स्थिरशब्दसंबन्धिनः सस्य समासे षो भवति, नाम्नि। गविष्ठिरः, अस्मादेव निर्देशात् सप्तम्या अलुप् युधिष्ठिरः ।। २५ ।। न्या० स०-गवि-युधेः । अनयोः सप्तम्यन्तानुकरणयोरपि युध्शब्दस्य यथा-25 प्राप्त: “अव्यश्चनात्०" [ ३. २. १८. ] इत्यनेनैवालुप् ।। २. ३. २५ ।। 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy