SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३१० ] बृहवृत्ति-लघुन्याससंवलिते पा० ३. सू० १६-१६.] तत्संपृक्तः समुदायो द्विरुच्चार्यते । तिसृभिरित्यत्र तु विधानबलात् न भवति । अधिकारश्चायमा षत्व विधेः ।। १५ ।। न्या० स०-नाम्यन्तस्था० । अनुस्वारभवनादिति-नित्यत्वादन्तरङ्गत्वाच्चेत्यर्थः । बिसमिति-अव्युत्पन्नो ग्राह्यः, न तु “पटि-वीभ्यां डिसडिसौ" [ उरणा० ५७६. ] इति; यद्वा "विसच् प्रेरणे" विस्यति "नाम्युपान्त्य०" [ ५. १. ५४. ] इति के-विसम् ; 5 यदा तु डिस-डिसौ तदा विधानसामर्थ्यान्न भवति ।। २. ३. १५ ॥ समासेगमे स्तुतः ॥ २. ३. १६ ॥ अग्निशब्दात् परस्य स्तुत्शब्दसंबन्धिनः सकारस्य समासे षो भवति । अग्निष्टुत्, अग्निष्टुतौ; अग्निष्टुतः ।। १६ ।। न्या० स०-समासे। असष इति वचनात् सकारस्य पदमध्यत्वं नास्तीति 10 वचनम् ।। २. ३.१६ ।। ज्योतिराभ्यां च स्तोमस्य ॥ २. ३. १७॥ ज्योतिरायुःशब्दाभ्यामग्नेश्च परस्य स्तोमशब्दसंबन्धिनः सकारस्य समासे षो भवति । ज्योतिःष्टोमः, आयु:ष्टोमः; अग्निष्टोमः । समास इत्येव- . ज्योतिः स्तोमं दर्शयति ।। १७ ।। 15. न्या० स०--ज्योतिरायुः०। ज्योतिः स्तोमं दर्शयतीति-ज्योतिः प्रदीपादि कर्तृ समूहं दर्शयतीत्यर्थः ।। २. ३. १७ ॥ मातृ-पितुः स्वसुः ॥ २. ३. १८ ॥ मातृपितृभ्यां परस्य स्वसृशब्दसंबन्धिनः सकारस्य समासे षो भवति । मातृष्वसा, पितृष्वसा । समास इत्येव-मातुः स्वसा, पितः स्वसा ।। १८ ।। 20 न्या० स०--मातृ-पितुः। अकृतत्वात् पदादित्वाच्चाप्राप्तविधानम् । , मातृपितरित्यत्र सूत्रत्वात "पा द्वन्द्व" [२.२.३६.] इति न प्रवर्तते । वन्दिरत्नमतिस्तआकारस्यानिर्देश ऋकारान्तस्वरूपपरिग्रहार्थः, ऋकारान्तस्वरूपं षष्ठीतत्पुरुष एव न तु द्वन्द्व इति मन्यते ।। २. ३. १८ ॥ अलपि वा ॥२. ३. १६ ॥ . 25 मातृपितृभ्यां परस्य स्वसृशब्दसंबन्धिनः सकारस्याऽलुपि समासे षो वा
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy