SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३०८ ] बृहवृत्ति-लघुन्याससंवलिते [पा० ३. सू० १४. परमधनुष्करोतीति परमपि:-परमधनुःशब्दयोरिसुसन्तत्वाभावान्मा भूत् षकारः, परमुत्तरपदार्थप्रधानत्वात् समासस्य सपि-र्धन:शब्दयोरिसुसन्तत्वात् तदाश्रय: षो भविष्यति, किं तदर्थेन ज्ञापकेन; न चैवं सति परमसपिः कुण्डमित्यत्रापि प्राप्नोति, सर्पिःशब्दस्य कुण्डेनासमासात्, किन्तु परमपिःशब्दः, उच्यते-यद्यपि परमपिःकरोत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षया योगात् षत्वं सिद्धचति, तथापि परमं सपिर्यस्य सर्पिषः समीपं 5 सर्पिषो निष्क्रान्तमिति-परमसपिष्करोति, उपसपिष्करोति, निःसपिष्करोतीत्यत्र न सिद्धयति, सपि:शब्दस्य करोतिक्रियायाश्च व्यपेक्षाभावादिति तदर्थमिदं ज्ञापकमिति भावः ।। २. ३. १३ ।। धातुष्पुत्र-कस्कादयः॥ २. ३. १४ ॥ भ्रातुष्पुत्रादयः कस्कादयश्च क-ख-प-फेषु परेषु रेफस्य स्थाने यथासंख्यं10 कृतषत्व-सत्वाः साधवो भवन्ति । भ्रातुष्पुत्रः, "ऋतां विद्या-योनिसंबन्धे" [३. २. ३७.] इति षष्ठ्या अलुप् , परमसर्पिष्कुण्डिका, परमधनुष्कपालम् , परमबहिष्पूलः, परमयजुष्पात्रम् ; अत्र सर्पिष्कुण्डिका-धनुष्कपाल-बहिष्पूलयजुष्पात्राणां पूर्वेण षत्वे सिद्धेऽपि समस्तार्थमिह पाठः, अन्ये त्वेषां समस्तानां षत्वं न मन्यन्ते, तन्मते तु-परमसपिःकुण्डिकेत्यादिषु षत्वं न भवति । कस्कः-15 वीप्सायां द्विवचनम् ; कुतः कुतः आगतः कौतस्कुतः; शुनस्कर्णः- “षष्ठयाः क्षेपे" [३. २. ३०.] इत्यलुप्; सद्यस्कालः- बहुव्रीहिरसमासो वा; सद्यः क्रयणं सद्यस्क्रीः, तत्र भवः-साद्यस्क्रः । भ्रातुष्पुत्र, सर्पिष्कुण्डिका, बहिष्णूल, यजुष्पात्र इति भ्रातुष्पुत्रादयः । कस्कः, कौतस्कुतः, शुनस्कर्णः, सद्यस्कालः, सद्यस्क्रीः, साद्यस्क्रः, भास्करः, अहस्करः, अयस्काण्डः, तमस्काण्डः, अयस्कान्त:,20 अयस्कुण्डः, मेदस्पिण्डः; अयस्पिण्ड इति कस्कादयः । बहुवचनमाकृतिगणार्थम्, तेन यथादर्शनमन्येऽपि भवन्ति । सर्वत्र नामिनः परस्य रेफस्य षत्वमन्यत्र सत्वं द्रष्टव्यम् ॥ १४ ।। न्या० स०-भ्रातुष्पुत्र। साद्यस्नः सद्यस्क्रीशब्दादेव साद्यस्क्रस्य सिद्धत्वात् पृथगुपादानं प्रत्ययान्तरनिवृत्त्यर्थं, तेन सद्यस्क्रियो भावः-सद्यःक्रीता इत्यत्र न सत्वम् ।25 कौतस्कुतः गणपाठादण , अन्यथा "क्वेहामात्र०" [ ६. ३. १६. ] इति त्यच् स्यात्, किञ्च तसन्तस्य प्रथमान्तत्वेन “ततः० [६. ३. १४६. ] इति पञ्चम्यन्ताद् विधीयमानो न प्राप्नोति । केचित् त्वपञ्चम्यन्तादधि अमिच्छन्ति, सतस्तन्मतेन "तत आगते" [ ६. ३. १४६. ] इत्यनेन वाऽण । ननु द्वित्वे तत एकपदत्वाभावात् कथं “तत आगते"
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy