________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६६
श्रावकात् शृणोति ; प्रत्येकबुद्धादधिगच्छति । आख्यातरीति किम् ? उपाध्यायात् शास्त्रमागमयति, अत्र शास्त्रान्मा भूत् । उपयोग इति किम् ? नटस्य शृणोति, उपयोगविवक्षायां त्वत्राऽपि भवति - नटाद् भारतं शृणोति । अपादानत्वेनैव सिद्धे उपयोग एव यथा स्यादित्येवमर्थं वचनम् ।। ७३ ।।
[पा० २. सू० ७४.]
०
न्या० स० -- श्राख्यातयुं । नियमपूर्वकेति-नियमो विद्याग्रहणार्थं गुरुशुश्रूषादिकं 5 शिष्यवृत्तमाख्यायते, न तूपयोगमात्रं यत उपयोगमात्रं नटादपि भवत्यतस्तस्मादपि स्यात् पञ्चमी । श्रावकादिति-श्रावयतीति एकः । प्रत्येकेति - प्रत्येकम् - इन्द्रध्वजादिकं निमित्तमाश्रित्य बुद्धः - प्रत्येकबुद्ध: ।। २. २.७३ ।।
मम्ययपः कर्मा-ssधारे ।। २.२. ७४ ॥
गम्यस्य-अप्रयुज्यमानस्य, यपो - यबन्तस्य यत् कर्म आधारश्च तत्र 10 वर्तमानाद् गौणान्नाम्नः पञ्चमी भवति ; द्वितीया - सप्तम्योरपवादः । प्रासादात् प्रेक्षते, आसनात् प्रेक्षते; प्रासादमारुह्यऽऽसने चोपविश्य प्रेक्षते इत्यर्थः । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते, प्रासने उपविश्य भुङ्क्त े ; नह्यत्र यबन्तस्याऽप्रयोगे तदर्थः प्रतीयते । यग्रहणं किम् ? प्रविश पिण्डीम् प्रविश तर्पणम्, वृक्षे शाखा, ग्रामे चैत्रः ; अत्र हि भक्षय कुरु - अस्ति - वसतीनां 15 गम्यता न तु यपः । ननु यथा कुशूलादादाय पचतित-कुशूलात् पचतीत्यत्रादानाऽङ्ग े पाके पचेर्वर्तनादुपात्तविषयमेतदपादानमिति पञ्चमी भवति, एवमहाऽपि अपक्रमणाऽङ्ग दर्शने दृशेर्वर्तनाद् भविष्यति ; तथाहि - तत् ततोऽपकामति, अपक्रामद्धि न विषयं गृह्णीयात् सत्यम् - किन्तु प्रारुह्य उपविश्येति यबन्तार्थोऽपि गम्यते, ततो यथा यबन्ते प्रयुज्यमाने कर्मा - ऽधिकरणयोद्वितीया-20 सप्तम्यौ भवतस्तद्वदप्रयुज्यमानेऽपि तदर्थप्रतीतेस्ते प्रसज्येयातामिति सूत्रमारभ्यते ।। ७४ ।।
*
,
न्या० स०—– गम्ययपः । एवमिहापीति प्रयमर्थः - प्रासादान्निः सृत्यापक्रम्य चक्षू रश्मिद्वारा प्रेक्षते, प्रासादान्निस्सरता चक्षुषा कृत्वा देवदत्तः प्रेक्षते वा । तत् तत्तोऽपक्रामतीति, अयमर्थः- ततः प्रासादादेः, तत् - चक्षुरादि, प्रपैति - निस्सरतीति तस्यापाये - 25 safधभूतत्वादपादाने पञ्चमी सिद्धैव । अनपक्रामद्धीति - एतन्नं यायिकमताभिप्रायेणोक्त, हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते । दृशेर्वर्तनादिति दृशेरिति कोऽर्थः ? दृशिसमानार्थस्य ईक्षेरित्यर्थः ।। २. २. ७४ ।।