SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १६.] श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२५ . अत्र क्रियेत्यादि-क्रिया द्यूतरूपा, तत्साधनं चाक्षा इत्यर्थः । शतस्य सुदेवमितिअत्र 'सु' इति निपातान्तरं, नोपसर्गः, अत एव सुस्थितं दुःस्थितमित्यादौ "स्था-सेनि०" [२. ३. ४०.] इत्यनेन षत्वं न भवति ।। २. २. १८ ।। करणं च ॥२. २. १६ ॥ दीव्यतेः करणं कर्मसंज्ञं चकारात् करणसंज्ञं च भवति, कर्म-करणसंज्ञे 5 युगपद् भजतीत्यर्थः । अक्षान् दीव्यति, अक्षाणां देवनम्, अक्षा दोव्यन्ते, अक्षा देवितव्याः, अक्षाः सुदेवाः, अक्षदेवः, अक्षा द्यूताश्च त्रेण; एषु कर्मत्वे द्वितीयाषष्ठयात्मनेपद-तव्य-खलण -क्तप्रत्ययास्तन्निमित्ताः सिद्धाः । अक्षर्दीव्यति, अक्षर्देवनम्, अक्षर्दीव्यते, अक्षर्देवितव्यम्, अक्षैः सुदेवं मैत्रेण, अक्षर्दूतं चैत्रेण, अक्षा देवनाः; एषु करणत्वे तृतीयाऽनटौ, भावे-आत्मनेपदादयश्च सिद्धाः ।10 प्रात्मनेपदादिभिश्चोक्तयोः कर्म-करणयोः द्वितीया-षष्ठी-तृतीया यथायोगं न भवन्ति । करणं वेत्येव सिद्धे चकारः संज्ञाद्वयसमावेशार्थः, तेनाक्षैर्देवयते मैत्रश्च त्रेणेत्यत्र करणत्वात् तृतीया भवति, कर्मत्वाच्च गत्यादिसूत्रेण नित्याकर्मकलक्षणमणिक्कर्तु: कर्मत्वम्, देवयतेश्च "अरिणगि प्राणि०" [३. ३. १०७.] इत्यादिनाऽकर्मकंलक्षणं परस्मैपदं न भवति । अथाक्षान् दीव्यतीत्यत्र सत्यपि15 संज्ञाद्वयसमावेशे परत्वात् करणत्वनिमित्तया तृतीययैव भवितव्यम्, नैवम्स्पर्धे हि परः, समानविषययोश्च स्पर्धः, न च द्वितीया-तृतीययोः प्रतिनियतकर्मकरणशक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवत्येव, प्रतिकार्य संज्ञा भिद्यन्ते इति वा दर्शनेऽनवकाशत्वात् संज्ञाद्वयस्य विभक्त्योः पर्यायेण प्रवृत्तिरविरुद्धा । दिव इत्येव-दात्रेण लुनाति । करणमिति किम् ? 20 गृहे दीव्यति ।। १६ ।। न्या० स०--कर०। चकारस्यान्यत् समुच्चेतव्यं नास्तीति करणमेव प्रतीयते, करणस्य कर्मसंज्ञायामप्राप्तायां विधीयमानायां निर्वादयो धर्मा न चिन्त्या असम्भवात् । युगपद् भजतीति-फलं भवतु मा वा, संज्ञाद्वयं तु सर्वप्रयोगेषु वेदितव्यम् ; न च संज्ञाद्वयं युगपन्निरवकाशमिति वाच्यम्, अक्षैर्देवयत इत्यत्र चरितार्थत्वात्, अत्राक्षान् देवयत इत्यपि25 प्रयोगो भवति । करणं वेत्येवेति-न च विकल्पेऽपि युगपत् संज्ञाद्वयं भविष्यतीति वाच्यं विकल्पस्य पाक्षिकप्रवृत्ति-निवृत्तिफलत्वात् । प्रतिकार्यमिति-एकस्यापि कर्मणः करणस्य वा कार्य कार्य प्रति संज्ञाऽभिधायकानि सूत्राणि भिद्यन्त इत्यर्थः। इति वा दर्शन इति
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy