SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २११ तानि तस्मात् ; स तैविनाऽपि दृश्यते, न तानि तेनेति । कर्तृ प्रदेशाः-" इडितः कर्तरि” [३. ३. २२.] इत्यादयः ।। २ ।। न्या० स०--स्वतन्त्रः । अत्र कारकत्वादेव स्वातन्त्र्ये लब्धे पुनः स्वातन्त्र्यश्रुतिनियमार्था, तेन स्वातन्त्र्यमेव यस्य तस्य कर्तृ संज्ञा, न तु पारतन्त्र्यसहितस्वातन्त्र्ययुक्तस्य। अपरायत्ततयेति-प्राधान्यं च कया हेतुभूतया? अपरायत्ततया, यद्वा 5 सामानाधिकरण्यं प्राधान्येन किरूपेण? अपरायत्ततया। प्रेषितः करोतीति-प्रयोज्यावस्थायामपि स्वातन्त्र्यस्याऽहाने: कर्तृत्वम्, यदुक्तम्---- “यः क्रियां कर्म-कर्तृस्थां, कुरुते मुख्यभावतः ।। अप्रयुक्तः प्रयुक्तो वा, स कर्ता नाम कारकम् ।।" प्रयोजकोऽपि कतैवेति-स्वतन्त्रत्वादिति शेषः। तन्त्रशब्दः प्रधानार्थ इति-न वितततन्तु-10 वचनः, वितता हि तन्तवस्तन्त्रम् ; यस्याऽगुणभावेन धातुना व्यापार उच्यते सर्वोऽसौ स्वतन्त्र इति रूढ़िशब्दोऽयम्, स्वशब्द अात्मवचन इत्याद्यवयवार्थकथनं तु पदघटनामात्रार्थमिति, तेन यत्रैव करणादीन्यप्रधानानि सन्ति-'देवदत्तः स्थाल्यां काष्ठरोदनं पचति' इत्यादौ तत्रैव कर्तृ संज्ञेत्येवं न, किन्तु तदभावेऽपि, तेन 'पास्ते, शेते' इत्यादावपि । स्थाली पचतीति-अधिकरणरूपायाः स्थाल्याः स्वातन्त्र्यस्य विवक्षितत्वात् कर्तृत्वम् । रुजतीति-15 अत्र रोगलक्षणस्य-भावस्य कर्तृत्वात् "रुजार्थस्याज्वरिसंता." [२. २. १३.] इति कर्मणो विकल्पितत्वाच्चौरात् षष्ठी। तानि प्रतिनिधत्त इति-प्रतिबिम्बीकरोति कर्ता हि कर्मादीनि कर्तृत्वेन, यथा-प्रोदनः पच्यते स्वयमेव, असिश्छिनत्ति, ब्राह्मणो ददाति, कुशूलः पचति, स्थाली पचतीत्यादि; न तु कर्मादिभिः कर्ता कर्मादित्वेन प्रतिबिम्ब्यते ।। २. २. २ ॥ 20 कतु याप्यं कर्म ॥२. २. ३ ॥ का क्रियया यद् विशेषेणाप्तुमिष्यते तद् व्याप्यं, तत् कारक कर्मसंज्ञं भवति, प्रसिद्धस्यानुवादेनाप्रसिद्धस्य विधानं लक्षणार्थः; तेन तत् कर्म-यत् क; क्रियते तद् व्याप्यसंज्ञं भवतोत्यपि सूत्रार्थः । तत् त्रेधा-निर्वय॑म् १, विकार्यम् २, प्राप्यं. ३ च। तत्र यदसज्जायते जन्मना वा प्रकाश्यते25 तन्निवर्त्यम्-कटं करोति, पुत्रं प्रसूते; प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद् विकृतिमापाद्यते तद् विकार्यम्-काष्ठं दहति, काण्डं लुनाति; यत्र तु क्रियाकृतो विशेषो नास्ति तत् प्राप्यम्-आदित्यं पश्यति, ग्रामं गच्छति । अस्य तु
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy