SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०२ ] बृहद्वृत्ति-लघुन्याससंवलिते . [पा० १. सू० १०३-१०४.] णावकारलोपः शसि त्वादेशः, यदा व्यञ्जनान्ताणिज् तदा "नैकस्वरस्य' [ ७. ४. ४४. ] इत्यन्त्यस्वरादिलोपाभावः। कश्चिदिति-देवनन्दी ।। २.१.१०२ ।। उदच उदीच ॥ २. १. १०३ ॥ उदचिति उत्पूर्वस्याञ्चतेः कृतनलोपस्य निर्देशः, उदचो नाम्नोऽरिणक्य-घुटि यकारादौ स्वरादौ च प्रत्यये परे 'उदीच्' इत्ययमादेशो भवति । 5 उदीच्यः; उदीचः पश्य, उदीची स्त्री कुले वा, उदीचा, उदीचे । य-स्वर इत्येव-उदग्भ्याम्, उदक्काम्यति । अणि-क्य-घुटीत्येव--उदञ्चमाचष्टे- . उदयति; उदञ्चमिच्छति-उदच्यति, उदगिवाचरति--उदच्यते; उदञ्चौ, उदञ्चः, उदञ्चि कुलानि । अच इति लुप्तनकारस्याञ्चेनिर्देशाद्--उदञ्चा, उदञ्चे, क्विप्यर्चायां निषेधान्नलोपाभावः ।। १०३ ।। . 10 ___ न्या० स०--उदच०। उदयतीति-ननु रिणवर्जनं किमर्थम् ?, न च वाच्यंरिणवर्जनाभावे उदीचादेशः स्यात, यतो भवत-उदीचादेशः, तथापि "त्र्यन्त्यतस्वरादेः" [७. ४. ४३.] इति लोपे उदयतीति भविष्यति, अत्रोच्यते-विशेषविहितत्वाल्लुकं बाधित्वा प्रथममेवादेशः स्यात, तथा च सकृद्गते स्पर्धे० इति न्यायात् पश्चादपि न .. स्यात् ।। २. १. १०३ ।। 15 अच्च् प्राग दीर्घश्च ।। २. १. १०४ ॥ अचिति--अनकारस्याञ्चेनिर्देशः, अचिति नाम णि-क्य-घुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे चकारमात्रं भवति, प्राक्--पूर्वोऽनन्तरस्वरश्च दीर्घो भवति। प्राच्यः, प्रतीच्यः; प्राचः, प्राचा; दधीचः, दधीचा; मधूचः, मधूचा; पितृ चः, पितृ चा; प्राची, प्रतीची स्त्री कुले वा । अन्वाचयशिष्टत्वाद्20 दीर्घत्वस्य तदभावेऽपि चादेशो भवति-दृषच्चा, दृषच्चे; अत्र *स्वरस्य ह्रस्वदीर्घ-प्लुताः इति न्यायाद् दृषदो दीर्घो न भवति । य-स्वर इत्येवप्रत्यग्भ्याम्, मध्वग्भ्याम् । अणि-क्य-घुटीत्येव-दध्यञ्चमाचष्टे-दध्ययति; दध्यच्यति, दध्यच्यते; दध्यञ्चौ, दध्यञ्चः, दध्यञ्चि कुलानि । अच इति लुप्तनकारस्याञ्चेर्ग्रहणादिह न भवति-साध्वञ्चः पश्य, साध्वञ्चा,25 साध्वञ्चे ।। १०४ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy