SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६५ [ ४. १.५८. ] इतीत्वे "द्वितीय० " [ ४. १.४२. ] इति बत्वे गुणे च नियमाल्लोपो न प्राप्नोतीति, नैवम्-प्रकरणात् पूर्वसूत्रविहितस्यै-वायं नियमो न "व्यञ्जनाद्दे: ० [४.३.७८.] इत्युत्तरसूत्रविहितस्य यद्वा सूत्रे द्वितकारनिर्देशो ज्ञातव्यः, द्वितकारनिर्देशेऽपि न कोsयुच्चारणकृतो भेदोऽस्ति, ततश्च रात् परस्य तकार - सकारस्यैव लुग् नान्यस्येति सूत्रार्थः समजनि; यद्येवं तर्हि कीर्तयतेः क्विपि कोरिति प्राप्नोति, अत्र भाष्यं - लोके प्रयुक्तानामिद - 5 मन्वाख्यानं, लोके च 'कीर्ती' इत्येव दृश्यते, न कीरिति । अजर्घा इति - नन्वत्र "से: स्द्धाम् ०' [ ४. ३. ७६ ] इति सेलुं कि रुत्वे च कर्तव्ये "ग-ड-द-बा० " [ २. १. ७७. ] इति घत्वस्यासत्त्वात् कृते रुत्वे चतुर्थान्तत्वाभावात् कथं थकारः ? सत्यम् प्रसिद्धं बहिरङ्गम् ०* इति भविष्यति, अन्वित्यधिकाराच्च "रो रे लुग्०" [१. ३. ४१.] इति न पूर्वं लुगिति प्राप्तिः ।। २.१.६० ।। 10 नाम्नो नोsनह्नः ॥ २. १. ६१ ॥ पदान्ते वर्तमानस्य नाम्नो नकरस्य लुग् भवति, अनह्नः स चेदहन्शब्दसम्बन्धी न भवति, स चासन् स्यादिविधौ पर इति निवृत्तम् । राजा, वृत्रहा, दण्डी, वाग्मी, राजपुरुषः, राजकाम्यति, राजकल्पः । स्यादिविधावसत्त्वाद् 'राजभ्याम्, राजभिः, राजसु' इत्यादौ दीर्घत्वैस्त्वैत्वान्य- -15 कारान्तत्वाभावान्न भवन्ति । अनह्न इति किम् ? प्रहरेति, प्रहरधीते, अहोरूपम् दीर्घाहा निदाघः; अत्र परविधौ रेफ - रुत्वयोरसत्त्वान्नलोपः स्यात्, सावकाशं च तदुभयं संबोधने - हे ग्रहः ! हे दीर्घाहः ! | पदस्येत्येव - राजानौ । स्यादिविधावित्येव - राजायते, चर्मायते, अत्र क्यविधौ सत्त्वात् " दीर्घश्चियङ्ग्यक्येषु च " [ ४. ३. १०८ ] इति क्येऽन्त्याकारदीर्घः सिद्धः । नाम्न इति 20 किम् ? अहन्नहितम्, कुर्वीरन्, सर्वस्मिन् ; वृक्षान् । वृत्रहभ्याम्, वृत्रहभिरित्यत्र तु *असिद्धं बहिरङ्गमन्तरङ्ग इति नलोपस्यासिद्धत्वात् " ह्रस्वस्य तः पित्कृति" [ ४: ४. ११४.] इति तोऽन्तो न भवति ।। ६१ ।। 1 न्या० स० -- नाम्नो० । नन्वत्र विशेषविधानात् "रो लुप्यरि" [ २. १. ७५. ] इति “अह्नः” [ २. १. ७४. ] इति च रेफ-रुत्वे एव भविष्यतः, किमहन् प्रतिषेधेन ? 25 इत्याह- प्रसस्वादिति । न चैवं तयोरनवकाशतेत्याह - सावकाशमिति तदुभयमिति रेफरुत्वलक्षणम् । सम्बोधन इति - "नामन्त्र्ये" [ २. १. ६२. ] इति नलोपप्रतिषेधात् । अहन्नहितमिति-लभरण - प्रतिपदोक्तयोः ० इति प्रतिपदोक्तस्यैवाह नुशब्दस्य निषेध इत्यत्र प्राप्तिः; परं नाम्न इति व्यावृत्त्या निषिध्यते । वृत्रहम्यामिति - घातुमात्राश्रितत्वेन तोऽन्तोऽन्तरङ्गो बाह्यस्याद्यपेक्षरणान्नलोपो बहिरङ्गः ।। ६१ ।। 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy