________________
[पा० १. सू० १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६५
[ ४. १.५८. ] इतीत्वे "द्वितीय० " [ ४. १.४२. ] इति बत्वे गुणे च नियमाल्लोपो न प्राप्नोतीति, नैवम्-प्रकरणात् पूर्वसूत्रविहितस्यै-वायं नियमो न "व्यञ्जनाद्दे: ० [४.३.७८.] इत्युत्तरसूत्रविहितस्य यद्वा सूत्रे द्वितकारनिर्देशो ज्ञातव्यः, द्वितकारनिर्देशेऽपि न कोsयुच्चारणकृतो भेदोऽस्ति, ततश्च रात् परस्य तकार - सकारस्यैव लुग् नान्यस्येति सूत्रार्थः समजनि; यद्येवं तर्हि कीर्तयतेः क्विपि कोरिति प्राप्नोति, अत्र भाष्यं - लोके प्रयुक्तानामिद - 5 मन्वाख्यानं, लोके च 'कीर्ती' इत्येव दृश्यते, न कीरिति । अजर्घा इति - नन्वत्र "से: स्द्धाम् ०' [ ४. ३. ७६ ] इति सेलुं कि रुत्वे च कर्तव्ये "ग-ड-द-बा० " [ २. १. ७७. ] इति घत्वस्यासत्त्वात् कृते रुत्वे चतुर्थान्तत्वाभावात् कथं थकारः ? सत्यम् प्रसिद्धं बहिरङ्गम् ०* इति भविष्यति, अन्वित्यधिकाराच्च "रो रे लुग्०" [१. ३. ४१.] इति न पूर्वं लुगिति प्राप्तिः ।। २.१.६० ।।
10
नाम्नो नोsनह्नः ॥ २. १. ६१ ॥
पदान्ते वर्तमानस्य नाम्नो नकरस्य लुग् भवति, अनह्नः स चेदहन्शब्दसम्बन्धी न भवति, स चासन् स्यादिविधौ पर इति निवृत्तम् । राजा, वृत्रहा, दण्डी, वाग्मी, राजपुरुषः, राजकाम्यति, राजकल्पः । स्यादिविधावसत्त्वाद् 'राजभ्याम्, राजभिः, राजसु' इत्यादौ दीर्घत्वैस्त्वैत्वान्य- -15 कारान्तत्वाभावान्न भवन्ति । अनह्न इति किम् ? प्रहरेति, प्रहरधीते, अहोरूपम् दीर्घाहा निदाघः; अत्र परविधौ रेफ - रुत्वयोरसत्त्वान्नलोपः स्यात्, सावकाशं च तदुभयं संबोधने - हे ग्रहः ! हे दीर्घाहः ! | पदस्येत्येव - राजानौ । स्यादिविधावित्येव - राजायते, चर्मायते, अत्र क्यविधौ सत्त्वात् " दीर्घश्चियङ्ग्यक्येषु च " [ ४. ३. १०८ ] इति क्येऽन्त्याकारदीर्घः सिद्धः । नाम्न इति 20 किम् ? अहन्नहितम्, कुर्वीरन्, सर्वस्मिन् ; वृक्षान् । वृत्रहभ्याम्, वृत्रहभिरित्यत्र तु *असिद्धं बहिरङ्गमन्तरङ्ग इति नलोपस्यासिद्धत्वात् " ह्रस्वस्य तः पित्कृति" [ ४: ४. ११४.] इति तोऽन्तो न भवति ।। ६१ ।।
1
न्या० स० -- नाम्नो० । नन्वत्र विशेषविधानात् "रो लुप्यरि" [ २. १. ७५. ] इति “अह्नः” [ २. १. ७४. ] इति च रेफ-रुत्वे एव भविष्यतः, किमहन् प्रतिषेधेन ? 25 इत्याह- प्रसस्वादिति । न चैवं तयोरनवकाशतेत्याह - सावकाशमिति तदुभयमिति रेफरुत्वलक्षणम् । सम्बोधन इति - "नामन्त्र्ये" [ २. १. ६२. ] इति नलोपप्रतिषेधात् । अहन्नहितमिति-लभरण - प्रतिपदोक्तयोः ० इति प्रतिपदोक्तस्यैवाह नुशब्दस्य निषेध इत्यत्र प्राप्तिः; परं नाम्न इति व्यावृत्त्या निषिध्यते । वृत्रहम्यामिति - घातुमात्राश्रितत्वेन तोऽन्तोऽन्तरङ्गो बाह्यस्याद्यपेक्षरणान्नलोपो बहिरङ्गः ।। ६१ ।।
30