SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः [ १७६ "नाम्युपान्त्य-कृ-गृ-शृ - पृ. - पूङभ्यः कित्" [ उणा० ६०६. ] इति किति इप्रत्यये वा; एवं गिर्योः, कियोरिति । बहिरङ्ग- लक्षणस्येति प्रत्ययाश्रितत्वेन यत्वं बहिरङ्ग ं दीर्घत्वं तु प्रकृतिमात्राश्रितत्वेनान्तरङ्गम् ।। २. १. ६५ । [ पा० १. सू० ६६. ] कुरु-च्छुर : : ।। २.१.६६ ॥ ; कुरु-च्छुरोः संबन्धिनो नामिनो रेफे परे दीर्घो न भवति । कूर्यात्, 5 कुर्वः, कुर्मः; छुर्यात्, छुर्यते । कुवित्युकारः किम् ? " कुरत् शब्दे" - कुर्यात्, कूर्यते केचिदस्यापि प्रतिषेधमिच्छन्ति । प्रथ द्विर्वचने पूर्वस्य कस्माद् दीर्घो न भवति ? - रीः रिर्वा -- रिर्यतुः, रिर्युः; वी : - विव्यतुः, विव्युः ; बहिरङ्गलक्षरणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् 'संविव्याय विव्याध' इत्यादी तु नामिनोऽसिद्धत्वात् ।। ६६ ।। 10 न्या० स० - कुरु० । कुवित्युकारः किमिति - अन्यथा प्रतिपदोक्तत्वात् "कुरत् शब्दे” इत्यस्यैव ग्रहणं स्यात्; तहि "कु छुरः" इति निर्विवादं क्रियताम्, न च वाच्यं "कृ-छुरः" इति कृते "कृग्ट् हिंसायाम्" इत्यस्यापि ग्रहरणं स्यात्, कृणोतीत्यादौ रेफाभावात् करिष्यतीत्यादौ तु नाम्यभावेन दीर्घत्वप्राप्तेरभावाच्चेति, उच्यते - एवंविधे सूत्रे कृते चिकीर्षतीत्यादौ दीर्घनिषेधः स्यात् । संविव्याय, विव्याधेति - "व्येंग् व्यधंच्” आभ्यां 15 रवि " व्यस्थव् - मवि [ ४ २. ३. ] इत्यात्वप्रतिषेधे द्वित्वे प्रनादिव्यञ्जनलोपे "ह्रस्वः " [ ४. १. ३६. ] इत्यनेन ह्रस्वत्वे तस्य च कार्यान्तरबाधनार्थं " ज्या व्ये- व्यधि० [४.१.७१.] इति इकारस्यापीत्वे प्रथमे प्रयोगे "नामिनोऽकलि-हलेः" इति एत ऐत्वे प्रायि च सिद्धन् । नामिनोऽसिद्धत्वादिति - द्वित्वे कृते प्रत्ययाश्रितत्वेन बहिरङ्गस्य प्रकृत्याश्रितत्वेनान्तरङ्ग दीर्घत्वे कर्तव्ये " ह्रस्वः " [ ४. १. ३६ ] इत्यनेन कृतस्य इकारस्य 20 ' इत्यर्थः, न तु य्वृद्वाघनार्थं " ज्या व्ये- व्यधि० " [ ४. १.७१ ] इति कृतस्य इकारस्यापि मध्ये इकारस्यासिद्धत्वं, यतस्तस्यासिद्धत्वे "ह्रस्वः” [ ४. १. ३६. ] इत्यनेन कृत इकारः सिद्ध: स्यात्, तस्य च नामित्वात् ततो 'नामिनोऽसिद्धत्वाद्' इति यदुक्तं तद् व्याहतं स्यात् । ननु 'नामिनोऽसिद्धत्वा' इति किमित्युक्त ? यावता यद्यप्यत्रानेन दीर्घो भविष्यति तथापि "ह्रस्व:" [ ४. १ ३६ ] इत्यनेन ह्रस्वे कृते संविव्यायेत्यादि सेत्स्यति, 25 सत्यम् - ह्रस्वरूपे परस्मिन् कार्ये विधेये दीर्घत्वं दीर्घत्वशास्त्रं वाऽसिद्धं भवतीति ; यदापि नित्यत्वाद् विशेषविधानाद वा " ह्रस्वः " [ ४. १ ३६ ] इति बाधित्वा ज्या व्ये- व्यधि०' [ ४. १.७१ ] इति प्रवर्तते तदापि प्रत्ययाश्रितत्वेन बहिरङ्गत्वेनासिद्धत्वान्नामिनोऽभावाद् दीर्घाऽभावः । कुर्दते, कुर्दनेत्यादिषु 'ट्वोस्, र्जा' इति ज्ञापकाद् दीर्घत्वं न भवति, कथं ? यदि रेफोपान्त्यानां दीर्घः स्यात् तदा "ट्वोस् र्जा वज्रनिर्घोषे " इत्यस्यापि दीर्घ : 30 सिद्ध इति दीर्घोच्चारणं न कर्त्तव्यम्, तस्मादत्र दीर्घं कुर्वन् ज्ञापयति-स्वादेरित्ययं विधिरनित्यः ।। २.१.६६ ॥ "
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy