SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ३०-३१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १०५ वेयुवोऽस्त्रियाः ॥ १. ४. ३० ॥ इयुवोः सम्बन्धिनौ यौ स्त्रीदूतौ तदन्ताच्छब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेङितां स्थाने यथासंख्यं 'दै, दास, दास, दाम्' इत्येते आदेशा वा भवन्ति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा । श्रिय, श्रिये; श्रियाः, श्रियः; श्रियाः, श्रियः; श्रियाम्, श्रियि ; भ्र वै, भ्र वे; भ्र वाः, भ्र वः; भ्र वाः, 5 भ्र वः; भ्र वाम्, भ्र वि; धियै, धिये; धियाः, धियः; धियाः, धियः; धियाम्, धियि, भुवै, भुवे; भुवाः, भुवः; भुवाः, भुवः; भुवाम्, भुवि; श्रियमतिक्रान्ताय अतिश्रियै अतिश्रिये ब्राह्मणाय ब्राह्मण्य वा; एवम्-अतिभ्र वै, अतिभ्र वे; पृथुः श्रीर्यस्य तस्मै पृथुश्रियै पृथुश्रिये पुरुषाय स्त्रियै वा; एवम्-पृथुभ्र वै, पृथुभ्र वे । केचित् तु समासार्थस्य स्त्रीत्व एवेच्छन्ति, न पुंस्त्वे, तन्मते-10 "अतिश्रियै अतिश्रिये स्त्रियै” इत्यत्र भवति, इह तु न भवति-अतिश्रिये अतिभ्र वे पुरुषाय, पूर्वेण नित्यमपि न भवति । कश्चित् तु पूर्वमतविपर्ययमेवेच्छति-अतिश्रियै अतिश्रिये पुरुषाय, इह न भवति-अतिश्रिये स्त्रियै । इयुव इति किम् ? प्राध्यौ, प्रध्यौ, वर्षा वैः पुनर्व, पूर्वेण नित्यमेव । अस्त्रिया इति किम् ? स्त्रिय, स्त्रियाः, स्त्रियाः, स्त्रियाम् ; परमस्त्रिय, परमस्त्रियाः,15 परमस्त्रियाः, परमस्त्रियाम्, अत्रापि पूर्वेण नित्यमेव । स्त्रीदूत इत्येव ? यवक्रिये कटप्रुवे स्त्रियै । अस्त्रिया इति निर्देशात् परादपि इयुव-यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्यं भवति, तेन 'स्त्रिय, स्त्रीणाम्, भ्रूणाम्, प्राध्यै' इत्यादि सिद्धम् ।। ३० ।। न्या० स०-वेयुव इत्यादि। नित्यमपीति-कोऽर्थः-तन्मते "स्त्रीदूतः" इत्यत्रापि20 समासार्थस्य स्त्रीत्व एव भवति । प्राध्य आध्यायति प्रध्यायति आदधाति प्रदधाति इत्येवंशोलाया बुद्धेर्वाचकौ वर्षाभूवद् नित्यस्त्रीलिङ्गी आधी-प्रधीशब्दौ, क्रियाशब्दत्वेन सर्वलिङ्गत्वाद् ग्रामण्यादिशब्दवनित्यस्त्रीविषयो नेति चिन्त्यमेतदित्येके ॥ ३० ॥ आमो नाम् वा ॥ १. ४. ३१॥ इयुवोः सम्बन्धिनौ यौ स्त्रीदूतौ तदन्ताच्छब्दात् परस्य तत्सम्बन्धिनो-25 ऽन्यसम्बन्धिनो वा आमः षष्ठीबहुवचनस्य स्थाने 'नाम्' इत्ययमादेशो वा
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy