SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ३३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७३ गो३त्रात !, गो३त्रात ! ; नौ३त्त्रात !, नौ३त्रात !। अन्वित्यधिकारात् कत्व-गत्वादिषु कृतेषु पश्चाद् द्वित्वम् । अदीर्घादिति किम् ? वाक, भवान्, सूत्रम्, पात्रम्, नेत्रम्, होत्रम् । विरामैकव्यञ्जन इति किम् ? इन्द्रः, चन्द्रः, कृत्स्नम्, मृत्स्ना, उष्ट्रः, दधि, मधु । संयुक्तव्यञ्जनेऽपीच्छन्त्येके प्रत्त्तम्, प्रत्तम् । अर्ह-स्वरस्येत्येव ? वर्या, वह्यम्, तितउ । अत एवादेशबलात् 5 संयोगान्तलोपो न भवति, प्रथमत्वादिकं तु द्वित्वस्याबाधनाद् भवत्येव ।।३२॥ न्या० स०-अदीर्घादित्यादि । अदीर्घादिति पर्युदासाद् अनुवृत्तस्य स्वरस्य विशेषणमित्याह-अदीर्घात स्वरादिति । अथ संयोगान्तलोपो मा भूत्, 'त्वक्क्' इत्यत्र प्रथमककारस्य “संयोगस्यादौ०" [२. १. ८८.] इति लुक् कस्मान्न भवति ? न च वाच्यम्-अयं द्वित्वादेशोऽनर्थक इति, अन्यत्र द्वित्वश्रुतेश्चरितार्थत्वादिति, सत्यम्-अर्ह-10 स्वरस्येति )पादानाद् व्यक्तिः पदार्थ:* आश्रीयते, तत्र च ककारविषयस्य द्वित्वस्यानर्थक्यं मा भूदिति न भवति । ननु "लि लौ" [१. ३. ६५.] इति सूत्रे द्विवचनेनेदं ज्ञापितम्- यथा सानुनासिकस्यापि निरनुनासिक एवादेश: इति, तल कथं सानुनासिको यकार: सयत इत्यत्रेति, सत्यम्-स एव सानुनासिको यकारो द्विरूपो भवति, न त्वयं भिन्न आदेशः क्रियत इति सानुनासिक एव भवतीति, एकयाऽपि चार्धकलया द्वावपि15 यकारौ सानुनासिकौ ज्ञायेते, सानुनासिकयकारस्यैव द्वित्वापन्नत्वादिति एकैव कलोदाहरणे । गो३त्त्रात ! गाव एनं त्रायीरनिति “तिक्कृतौ नाम्नि" [५. १. ७१.] इति क्तः । इच्छन्त्येके इति इन्द्र-गोमिचन्द्रप्रभृतयः । वियते इति वर्या, “वर्योपसर्य०" [५. १. ३५.] इति यः, अत्र द्वित्वे कृते रलोपे च वार्येति स्यात् । डउविधानस्य पुसि विसर्गान्तस्य चरितार्थत्वान्नपुंसके 'तितउ' इत्यत्र विरामस्थस्योकारस्य द्वित्वं स्यात् । प्रथमत्वादिक-20 मिति-पत्थ्यदनमित्यादिषु ॥ ३२ ॥ अञ्वर्गस्यान्तस्थातः ॥ १. ३. ३३ ॥ अन्तस्थातः परस्य बकारवजितस्य वर्गस्य स्थानेऽनु द्वे रूपे वा भवतः । उल्क्का, उल्का; वल्म्मीकः, वल्मीकः; वृक्षव् क्करोति, वृक्षव् करोति । वर्गस्येति किम् ? सव्यम् । अजिति किम् ? हल-अकारौ। अन्तस्थात इति25 किम् ? भवान् मधुरः ।। ३३ ॥ न्या० स०–अन्वर्गस्येत्यादि । अन्तस्थात इति-अत्राद्यादित्वात् तस् ॥ ३३ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy