________________
अ
अंश १,३९१ उ. १९, ३५१
अंस १,३९१ उ.
अंहति २,४२ उ. अंहस् १,८५८ उ.
अंडित १,८५८
अंह्नि १,८५८ उ.
अक्तु ६,१६ उ.
अक्ष ४,२९ उ.
अक्षधु ३,१
अक्षन् १,५७० उ.
अक्षर १,५७०३. ९७१/४, २९उ
पञ्चमं परिशिष्टम् 'शब्दसूचिः
अक्षि १,५७० उ. । ४,२९ उ
अक्षितृ १,५७०
अगस् १,१३९ उ.
अगाध १,७४३
अगार ५, २१ (उ.)
अग्नि १,१०२२ उ.
अग्निचित् ४५
अग्निचित्या ४५
अग्निमिन्ध ६, २६
अनिष्टुत् २,६६
अग्निष्टोम ९,३३१ अग्निष्टोमयाजिन् १९९१ अग्नीध् ६,२६
अग्र १,१०२२ उ.
अग्रणी १,८८४
अङ्क १,६१० अङ्कति १,१०५ उ.
अङ्कना १,६१०
अङ्कुर १,६१० उ.
अङ्कर १,६१० उ. अङ्क ६, १६
अङ्ग १,८३
अङ्गमेजय - १,१४८, ६५९ अङ्गार १,८३ उ. अङ्गुरि १,८३. उ. अङ्गुलि · १,८३ उ.
१ अत्र सुचौ प्रथममङ्कं गणसूचकं ततः परं धातुचकम् | ये शब्दा एकाधिकधातुषु आयान्ति तेषां अङ्कानि यथाक्रमम् दर्शितानि । यथा अक्षर १,५७०,९७१ । अयमर्थ:- अक्षरशब्दः ५७० तमे ९७१ तमे च प्रथमगणधातौ उपलभ्यते ।
ये शब्द गणान्तरेषु अपि आयान्ति तेषां निर्देशार्थं दण्ड: ।' निर्दिष्टः, यथा अंश १,३९१ उ. । ९,३५१ अत्रायमर्थः - अंशशब्दः प्रथमगणे ३९१ तमे नवमगणे च ३५१ तमे धातौ उपलभ्यते ।
ये शब्दा उणादिसूत्रेण साधिता उणादिसूत्रविवरणे व साक्षात् लब्धाः तत्र 'उ. ' इति निर्देशः कृतः । ये तु उणादिसूत्रेण साधिता अपि विवरणे न लब्धाः तत्र '[उ.]' इति निर्देशः कृतः । ये शब्दा उणादिसूत्रेण न साधिताः किन्तु उणादि प्रत्ययेनाऽपि ये सिद्धिः भवन्ति ते ( उ ) इति संज्ञया निर्दिष्टा ।
ये पुनः शब्दा एकस्मिन्नेव धातु-विवरणे एकाधिकवारं साधिताः तत्र 'च' इति निर्देशः कृतोऽस्ति ॥
५१