________________
तृतीयं परिशिष्टम् ..लौकिक-वाक्यकरणीय-आगमिका धातवः ॥
___ लौकिका धातवः ॥ “१ क्लवि वैक्लव्ये' ॥ '२ वीजण व्यजने' । ['राजहंसैरवीज्यत' इति प्रयोगानुसारेण] ॥ '३ हीलण निन्दायाम् ॥
'४ आन्दोलण् ५ हिन्दोलणू ६ प्रबोलण. दोलने' । [ 'चलितं कंपितं धूतं वेल्लितान्दोलितेऽपि' इति अभिधान चि० ६.११७ प्रयोगानुसारेण] ॥
___ '७ रुषण रूक्षणव्याप्त्योः ।' [ 'करीव सोन्तगिरि रेणु रुषितः' इति प्रयोगानुसारेण] ॥
वाक्यकरणीयाः धातवः ॥ .... '१ चुलुम्प छेदने' । चुलुम्पति ॥ '२ कुच उद्भेदने' । कुचति ॥ [ 'कुञ्चिकायां तु कूचिका'] '३ धटण बन्धने' । निर्धाटयति ॥ '४ अवधीरण अवज्ञायाम्' । [ "तन धर्ममवधीरय धीर]
'५ उद्धृषत् ६ उल्लकसत् उच्छ्वसने । उडुपति, उच्छ्वसति । [रोमोद्गम उद्घषणमुल्लकसनमित्यपि अ. चि. २।२२० ] ॥.
आगमिका धातवः ॥ १ दट्ट आच्छादने' । २ विकुर्व विक्रियायाम् । '३ कुर्व करणे'। '४ उषण निवासे'। '५ युई उद्धरणे' । १. इह धातुपारायणे ये लौकिका: वाक्यकरणीया आगमिकाश्च धातषो न संगृहिता ते ग्रन्थान्तरेभ्य उद्धृत्य अत्र प्रदर्श्यन्ते ॥ .