________________
[944]
'इयाणीत्यादि ' ने अग्नि सभारलने विषय प्रभाह વડે આકુલ અંતઃકરણ વાળા બનીને મેં કર્યાં, તેને હવે જિનેશ્વર ભગવાનના વચનથી અગ્નિ સમારભ દર તત્વને મે' જાણ્યુ, તેથી હવે તે નહિ કરૂં, પણ બીજા મતના ખીજી રીતે ખેલનારા ઉલટુ' કરે છે તે ખતાવે છેં.
लजमाणा पुढो पास, अणगार मोत्ति एगे पवद माणा, जमिणं विरूव वेहिं मत्येहिं अगणि कम्म समारंभेणं, अगणि मत्थं सारंभ माणे, अपणे अणेगरूदे पाणे विहिंमंति । तत्थ खलु भगवता परिण्णा पवेदिता, हमास चेव जीवि अस्स, परिवंदण माणण पूराणाए, जाइ मरण मोयणाए, दुक्ख परिघाय हेउ से सयमेव अगणि सत्यं समार भट्ट, अण्णे हिंवा अणि मत्थं समारंभावे, अण्णेवा अगणि सत्थं समारभमाण समणु जाण, तं से अहियाए, तं से अबोहि आए, सेत संबुज्झमाणे, आयाणीयं समुट्ठाय, सोचा भगवओ अणगाराणं इह मेगेसिंणायं भवति एस खलु गंधे एस खलु मोहे, एस खलु मारे, एस खलु free, इत्थं गड्दिए लोए जमिणं विरू वरू वेहिं