________________
५९२
SANGĪTARATNĀKARA विपताको कटीशीर्षे न्यस्ताग्रौ पक्षवचिती । SR 255 कटीशीर्षनिविष्टायौ त्रिपताको यदा करो। पक्षवञ्चितकौ . . . . . . .।
VD3.26-84 पल्लवी शीर्षदेशस्थौ ललितौ कलितौ बुधैः । SR 278 पल्लवौ तु शिरोदेशे संप्राप्ती ललिताविति ।
VD 3.26-90 निर्भुमं निम्नष्टत्वादुमतं स्तब्धमप्युरः। SR 300 स्तब्धं च निम्नष्ठं च निर्भुनं नाम तत्स्मृतम् ।
VD 3-24-27 माने च सत्यवचने स्तम्भे विस्मयवीक्षिते । SR 300 स्तम्भे सविस्मये माने विषादे च तथेष्यते॥
VD 3.24.28
स्याद्वक्षः सममाभुनं निर्भुमं च प्रकम्पितम् । उद्वाहितं पश्चधेति तेषां लक्ष्माभिदध्महे ॥ SR 296, 297 आभुममय निर्भुमं तथा चैव प्रकम्पितम् । उद्वाहितं समं चैव पञ्चधोरः प्रकीर्तितम् ।
VD 3.24-25,26 कम्पितोद्वाहिता छिन्ना विकृता रेचिता तथा। कटी पञ्चविधेत्युक्का तलक्ष्म व्याहरेऽधुना || SR 307 प्रकम्पिता च छिन्ता च निवृत्ता रेचिता तथा। उद्वाहिता चैव कटिनूते पञ्चविधा स्मृता ॥
VD3-24-38 द्रुतं गतागते पार्षं दधती कम्पिता मता। तां कुब्जवामनादीनां गमने च प्रयोजयेत् ॥ SR 308 तिर्यग्गतागते क्षिप्रं विलेया च प्रकम्पिता।
VD 3.24.39 नीचवामनकुब्जानां गतौ कार्या प्रकम्पिता।
VD 3-24.41 छिन्ना तिर्यमुखे पार्वे मध्यस्य वलनात्कटी । SR 310 मध्यस्य वलनाचैव छिन्ना संपरिकीर्तिता।
VD 3-24-39 व्यायामे संभ्रमे चैषा व्यावृत्तप्रेक्षणादिषु। SR 310 व्यायामे त्वथ संप्राप्ते व्यावृत्तप्रेक्षितेषु च ।
VD 3-24.42 Scanned by Gitarth Ganga Research Institute