________________
५९०.
SANGĪTARATNĀKARA
लमास्नेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः। SR 161 तर्जनीमध्यमाङ्गुष्ठा त्रेतामिस्था निरन्तरम् । भवेयुर्हसवक्त्रस्य शेषा ह्यन्याः प्रसारिताः ।
VD3.26.45,46
अयं मृदुनि निःसारे श्लक्ष्णे ऽल्पे शिथिले लघौ ।SR 162 श्लक्ष्णलाघवनिःसारमार्दवेषु प्रयोजयेत् ।
vD 3.26-46
अङ्गुष्ठमध्यमाङ्गुल्यौ श्लिष्टाने तर्जनी नता। SR 167 मध्यमाष्ठसंदेशो वका चैव प्रदेशिनी । ऊर्ध्वमन्या: प्रकीर्णाश्च भ्रमरश्च तदा भवेत् ॥
VD 3.26-44
अरालाङ्गुष्ठतर्जन्यौ लग्नाग्रे निम्नतां गतः । किंचिच्चेत्तलमध्यस्थस्तदा संदंश उच्यते । स त्रेधा स्यादप्रजश्च मुखज: पार्श्वज: क्रमात् ॥ SR 175, 176 तर्जन्यकुष्ठसंदंशस्त्वरालस्य यदा भवेत् । निभुमतलमध्यश्च स संदंश इति स्मृतः। संदंशत्रिविधो आयस्त्वग्रजो मुखजस्तथा । तथा पाचकृतश्चैव . . . . .।
VD 3-26-49,50
एकस्य मणिबन्धेऽन्यमणिबन्धस्थितौ करौ। देहस्य वामपार्श्वस्थावुतानौ स्वस्तिको मतः। SR 192, 193 मणिबन्धनविन्यस्तावरालौ वर्धमानकः । उत्तानो नतपार्श्वस्थौ स्वस्तिकः परिकीर्तितः।
VD 3-26-57
गगने सागरादौ च विस्तीर्णे संप्रयुज्यते । SR 194 विस्तीर्ण सर्वमेतेन ऋतवो गगनं घनम् । समुद्रश्चाभिनेयः स्यात् . . . .
VD 3.26-58
लम्बमानौ पताकौ तु श्लथांसौ शिथिलागुली। डोलो भवेत् . . . . . .I SR 195 पताको लम्बितौ हस्तौ दोति परिकीर्तितः। Vo 3.26-62
Scanned by Gitarth Ganga Research Institute