________________
APPENDIX III
विशेषपादानि
__अ अंश, ३४३ अंस, ६८ अंसकूट, १९७ अंसपर्यायरनं, ११२, १२२ अंसवर्तनक, १११, ११६ अंसवर्तना, ११६ अकम्पं, ८९ अकार्यकारित्व, ४५४ अकुटिल, १५० अकुब्जक, ३२१ अक्लिए, ५ अक्षपात:, ४१ अक्षपातन, ४६ अक्षप्रेरणं, ४५ अक्षमः, १५० अक्षिनिमीलन, ४६५ अक्षिमर्द, ४५९ अक्षिलीन, ४५७ अक्षिविस्तारः, ४२८ अक्षिव्यथा, १४६
अगणनं, ४५८ अगायन्ती, ३७७ अगाराणि, ६ अगोपितः, ३९ अग्रगः, ९२, १८२, १८३ अमिः, ४६२ अग्निजः, ४६२ अग्रजः, ५० अप्रतलः, ९२, २९३ अप्रतस्तलः, १८२ अग्रतलसंचरः, ९२, ९३, १९३, २२१,
२८३, २८४, २८६, २८७, २८८,
२८९ अप्रपार्श्वः, ५२ अप्रविवर्तन, ५० अग्रसंदंश: ५० अङ्कुशः, ३९ अङ्कुरः, १५ अझानि, १५ अङ्गकम्प, ४६० अङ्गक्रिया, २९६
Scanned by Gitarth Ganga Research Institute