SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ निक्षिप्तश्चापि मध्ये च निजैर्या तद्धियोंदेभिः नितम्ब केशबन्धाख्ये नितम्बवर्तना नाम नितम्बोक्तप्रकारेण निबद्धस्वस्तिकौ तत्र निवृत्तचेत्स्वपार्श्वे स्यात् निवेशिताभिधः पादः निष्क्रान्तावंसदेशात्तु नीत्वा वामां सपर्यन्तं नृत्यलक्ष्य विशेषेण नृत्तमङ्गलशास्त्रे तु नोका ये च मया यत्र प पश्चविंशतिसंख्याश्च पताकालयोः पूर्व पताकावेव चेत्प्राहुः पताकौ चेच्छनैरूर्ध्व ० पताकौ मणिबन्धस्थ पतितोत्पतितौ बाहुः पततां युगपद्यत्र पद्मकोशाभिधौ हस्तौ पृथ पद्मवर्तनिका दण्ड परागधोमुखत्वेन पराङ्मुखोऽपविद्धः स्यात् पर्याय गजदन्ताख्यं पर्यायष्टौ लुठितौ उदाहृतवाक्यानामनुक्रमः पुटसंख्या ३१६ पर्यायात्पार्श्वयोस्तिर्यक् ३७९ पर्यायाद्वर्तते रम्यं १०५ १०७ " १२० ११५ ३१४ १२२ ११३ १२४ ११२ ८३ ३१३ १०५ १०७ पर्यायेण करो यत्र पर्यायेण करौ सौम्यं पर्यायेण कृत्वाथ पश्चात्क्षेपाश्च सा प्रोका ११६ ११० ११२ १२२ पश्चान्निकुट्टितस्थाने पाटैर्वा रचिता किंचित् पादकुट्टनचारी तु पादद्वयकृता सा चेत् पादद्वयकृता सेव पादद्वय निकुट्टाख्या पादशिक्षासु कर्तव्याः पादाङ्गुष्टेन पार्श्वक्षेपनि कुट्टा च पार्श्वगावान्तरानृत्या पार्श्वतश्च पुनः क्षेपात् पाश्र्श्वमण्डलिनो: पाण्योः पार्श्वयोमलिपर्यन्तम् 31 १०९ पार्श्वयोर्यौगपद्येन १२१ पार्श्वे स्वस्मिन्नुरः क्षेत्र • ११८ पुनर्निकुट्टितस्थाने १०८ ६२ १०५ पुनर्नितम्ब देशे तु पुनश्च कुट्टितस्थाने पुनश्च केशदेशे च पुनस्तन्मुख एव स्यात् पुरःक्षेप निकुट्टा च पुरः पश्चात्सरा चारी पुरः पश्चात्सरा नाम ५३९ पुटसंख्या १२३ ११७ " ११४ ११६ ३१५ ३१५ ३७९ ३१३ ३१५ " ३१३ ३१४ ', ३१३ ११४ ३१५ १०८ ११३ ११६ १२२ ३१४ १०७ ३१६ १०७ १२१ ३१३ 11 ३१४ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy