SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ उदाहृतवाक्यानामनुक्रमः पुटसंख्या १११ ११७ कृत्वैकं भ्रामितं चांसे कृत्वैकं मुष्टिरूपेण कृदिकारादक्तिनः केचित्प्रायोगिकास्तद्वद् क्रमपादनिकुट्टा च क्रमादेकैकपाश्वे वा क्रमेण यत्र तत्प्रोक्तं कियते चेत्पताकस्य कियासमभिहारेण पुटसंख्या १२. चालकानां स्वरूपं वै ११४ चलमाने तदेतस्मिन् २७७ ११२ ३१३ जनान्तिकं प्रयोक्तव्यं १०८ १२२ १११ १०६ डोलं नीराजनं चैव ११६ १२१ १०७ खटकायौ शिरोदेशे खटकामुखयो भि. खड्गवर्तनिकेत्येतत् १११ १२१ १२० १२३ गतागतः पार्श्वयोश्च गर्वेऽप्यहमिति तज्ज्ञः ग्रन्थविस्तरभीतेन गावस्य प्रातिलोम्येन ततः स्वस्तिकबन्धेन १०९ ततो मण्डलवत्भ्रान्त्या १०६ तत्पश्चाच्चतुराशासु १०८ .तत्र क्रिया मनोहारी तत्र तत्र प्रदेशेषु तत्रैव मण्डलाकार ११७ तत्स्वस्तिकत्रिकोणाख्यं तथा वामांसपर्यन्तं १२१ तथाहि कूपराधीत. तथोरभ्रकसंबाधं तदन्यस्मिन् विलठितः तदानीमेव पार्श्व स्वम् १०७ तयोर्यषा किया सा स्यात् १०५ तदोर्ध्ववर्तना नाम १११ तद्विदो वादयन्त्वेता २२७ तद्वीरुधबन्धाख्यम् ३१४ तद्वै कुण्डलिचाराख्यं तर्जन्यायकुलीनां , तस्मादयं पूर्वरङ्गः ११८ १०९ १०६ ३७९ ११७ चक्रवर्तनिकेत्त्युक्ता चतुर्विंशतिरित्युक्ता चतुष्पत्राब्जसंज्ञं च चरगतिभक्षणयोः चरणाङ्गुलिपृष्ठेन चारी च पृष्ठलठिता चारी डमरुकुट्टाख्या 68 " १०६ २५३ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy