________________
५२५
श्लोकार्धानामनुक्रमणिका पुटसंख्या
२५ षोडशेति ग्यश्रमाना
पुटसंख्या
२५६
१७९ १५९
२४१ ३७४
४००
२८१
शुकतुण्डश्व काङ्गूल: शुकतुण्डस्तदा स स्यात् शुक्रतुण्डादयोऽप्यन्ये शुद्धान्युत्प्लुतिपूर्वाणि शुद्धथमोद्भवोऽत्यन्त. शुद्धोऽशुद्धोऽत्यन्तशुद्धः शुभ्रः सुगन्धिभिः पुष्पैः शुष्कोष्ठतालुता कम्प. शून्यस्थानस्थितस्येव शून्यात्र मलिना श्रान्ता शहारहास्यकरुणौ शुकारादिरसामासाः शृङ्गाराद्विप्रलम्भाख्यात् शुजारी भूरिदो मान्य: शृङ्गारे स्यात्तु निष्काम: शहारे देवतामाहुः शेषे यत्रोविरले शैवं च वैष्णवं क्षेत्र शोको हि करुणे स्थायी शौर्य भवेदनुद्भूत. श्यामः सितो धूसरश्व धद्धार्दताभिलाषांश्च श्रवणं चानुसंधानं श्रीमान् गुणलवस्यापि लक्ष्णं धुवाख्यखण्डेन श्लिष्टान्यज्जानु जानूकं श्वासोच्छासौ देहपात.
३४७ ४५० ४५८
१९७ १६. संकोचनं च नासोष्ठ. ४३६ संकोचात्कुञ्चिताः शीत. ४३५ संकोचात्कुचितौ रोमा. ३६४ संक्षिप्तकं चावपातः ४३३ संक्षिप्योत्प्लुविपूर्वाणि
१८ संगीतबुधः सार्ध १३५ संघर्षणं कुट्टनं स्यात्
संचारितोत्कुचिता च ४०४ संजातमिष्टविरहात्
संज्ञामात्रेण कर्तव्यः ३९४ संतापः स्मरणं ध्यानं १५६ संदेशचतुराधेश्व ४०४ संदष्टक: समुद्रश्च
४६ संदष्टकोऽधरो दन्तः ४३८ संदेहे दधदगुल्यो ४१३ संधिश्च विग्रहो यानं ४३१ संनतं वलितं गात्रम् ४०४
सन्नं स्वस्थानविश्रान्तं ४४१
संनिवेशविशेषोऽङ्गे
संनिवेश्य सभामेवं ३९४
संपूर्णभ्रमरैः प्राग्वत् संप्रदायसमुलासि संप्रदायस्य दोष: स्यात् संप्रदाया गुणा दोषाः
संप्रदायागतज्ञान: ३५९ संफेटवारभव्यां यत्
१६८
४३. २३४ ३२१
३१९
४३२
३७४
३७०
षट्कृस्वा सप्तकृत्वो वा
।
३४४
Scanned by Gitarth Ganga Research Institute