________________
५१६
संगीतरत्नाकरः
पुटसंख्या
पुटसंख्या यद्वा द्वयोः स्वभावेन
३८७ युगपत्करयोर्यत्र यद्वापसर्पतः प्रोक्का
३०१ युगपद्गदितं तज्ज्ञैः यद्वापसर्पतः सा स्यात् २८७ युज्यतेऽन्यस्तु संसर्प यद्वा पुराणं पन्थानं ४७३ युद्धं क्रोधोऽनृतं वाक्यं
४२३ यद्वा रेचितयोर्लक्ष्म ६५ युद्धादौ प्रेरणेऽश्वानां
३२३ यद्वा वृश्चिकहस्तः स्यात् २२३ युद्धे परात्मशस्त्राणां
३४५ यद्वा सरस्वतीकण्ठा.
३८९ युष्मत्क्षोदक्षम वस्तु यद्वा हारो हरस्यायं २५२ येन केनापि तालेन
३७४ यस्तस्य जङ्घया कम्प: ३८७ ये वक्षःस्वस्तिकं नात्र
२६८ यस्तिरश्चा तलेनोवी
९४ योगिसङ्गो मुनीनां च यस्तीक्ष्णकूपरं वक्री.
१०३ योगे ध्याने च स प्रोतः यस्यां परावृत्ततला. २९९ योगे ध्याने भवेदेतत्
३३७ यस्यां पुरोऽधिमुत्क्षिप्य ३०८ यो बहिनिम्नतां नीतः
१३१ यस्यां सोत्कुञ्चिता चारी
३०३ यो वितर्कान्वितस्थायी यस्याः संभ्रान्तवद्धाति
१४६ योऽसौ खलुहुल: प्रोक्तः ३८८ यस्याहुल्यः करतले
४३ योऽसौ हास्यरसस्तज्ज्ञैः ४१६ यस्यासौ कम्पितो आय: १२५ यौवनं तुर्यमप्यस्ति यस्योत्क्षिप्ता भवेत्पाष्णि. या: प्रकृष्टा विचित्राश्च
३४५ या तु क्वचिदविश्रान्तम् १४८ रक्षः पिशाचभल्लूक.
४३२ यातौ स्वपा वक्षस्तः
रक्तियुक्तान्विना तालं
३८१ यात्रायां देवयात्रायां ६ रक्कोऽरुण: स्यात्करुणे
१८१ या वर्धपतितोर्ध्वस्थ. १४० रङ्गं तद्देवतास्ताल. या दृष्टि: पतितापाडा १४७ रनावतारणारम्मे
३२६ युक्तित: संप्रदायाच ३० रहे विधाय पानं तु
४४९ युक्कैः पाकविशेषेण
४०० रचितं चित्रकं भाले युकेषु नृत्तहस्तेषु
३२ रज्जुसंचारचतुरः युगपत्कटिबाहुना ३६१ रजकः स्यादुपाध्यायः
३७० युगपत्करणे कृत्वा ७५ रतिश्रमकृता निदा
४१२ Scanned by Gitarth Ganga Research Institute
३९३