________________
श्लोकार्धानामनुक्रमणिका
पुटसंख्या
२१५
३७४
१६३ १५६
१२५
प्रतिष्ठापयिता नृत्त. प्रतीपं गच्छतो जहा प्रत्यहानि पुनप्रीवा प्रत्याश्च करा: कार्या प्रथमं गजदन्तंतु प्रदक्षिणं करद्वन्द्वं प्रदक्षिणं भ्रमन् कार्य: प्रदर्शनार्थमित्युकाः प्रदर्शनार्थमुक्केयं प्रधानं यो यदा यत्र प्रधानं सौष्ठवं पादौ प्रपदे यत्र सा चारी प्रभेदान् करणस्यास्य प्रमोदनृत्तविषयं प्रयुकं नाव्यतत्त्वहः प्रयुज्यमाना वाग्मत्तिः प्रयोक्तम्यः कृशो मध्ये प्रयोक्तव्यमिति प्राहुः प्रयोक्तव्यमिदं स्थानं प्रयोक्तव्योऽपसंदंशः प्रयोगमपरे प्राहुः प्रयोगमस्य च प्राहुः प्रयोगमाह नि:शः प्रयोगमाहुराचार्या: प्रयोगमुद्धतं स्मृत्वा प्रयोगस्तस्य शीतात. प्रयोगस्त्वन्त्ययोस्ती: प्रयोगातिशयश्चेति प्रयोज्यं तन्मुनिःप्राह
पुटसंख्या
३७. प्रयोज्यं सूत्रधारेण १३. प्रयोज्यमाञ्जनेयादि १६ प्रयोज्यौ तौ नृसिंहस्य ८३ प्रलयः स्यादभिनयेत् ५८ प्रविचार: सास्वतवत् ३८ प्रविचास न शोभन्ते ३८ प्रविश्य रणभूमि ते १५. प्रविष्टो हृदयं यद्वा ८१ प्रवृद्धः सन् सशब्देन
प्रवेश: पुरयोरन्तः ३२२ प्रवेशनं तु वीभत्से ३०२ प्रशंसाकुशलाश्चान्ये १९१ प्रशान्ते वाद्यसंघाते २१४ प्रसन्न वदनं वक्षः २०१ प्रसन्नाः स्निग्धशुक्राश. ३४. प्रसन्नो निर्मलो हास्ये
३६ प्रसर्पितमपक्रान्तं १५८ प्रसाधनानङ्गीकारे ३२७ प्रसारितंतूमयत:
५. प्रसारित कनिष्ठस्य २१४ प्रसारिता ऋजुप्तब्धा २२३ प्रसारितोत्तानतलौ २१४ प्रसार्य स्कन्धयोः स्कन्ध. २१५ प्रसार्योद्वाहितमुरः
३ प्रसिद्धरुपपत्त्यर्थ ३३९ प्रसुप्ते प्रसृतो दीर्घः ३२५ प्रसूनस्तबकादाने ३४३ प्रस्तश्चरणो यत्र ३२. प्रसूतौ कृश्चितौ स्याताम्
११
१६५
२९४ १५३
Scanned by Gitarth Ganga Research Institute