________________
५०६
संगीतरनाकरः
पुटसंख्या
२४७ १९३ २७२ २६९ २५१
१६९
७९
२९९
१३०
२९३
परस्था स्वसमुत्था च परस्थे तु सवेमारी. पराङ्मुख: संमुखव पराङ्मुखस्तु खेदे स्यात् पराङ्मुखः स्यादाहाने पराङ्मुखीकृतं शीर्ष पराङ्मुखेन पावेन पराङ्मुखौ नाभितटे पराङ्मुखो हंसपक्षौ पराणि स्वपरस्थानि परानन्दघनैकात्म. परावृत्तस्तत्कपाल. परावृत्तानुकरणे परावृत्ताइयं सूचि परावृत्ते बहुक्कानि परापते समे स्याता परिक्रमेतादादीना परिग्रहो निग्रहश्च परिचिताक्षेपकं च परित: शिरस: शस्त्रं परितो भ्रमणं तूर्ण परिदेवनमित्युकं परिदेवनरोमाष. परिभावनमित्याचा परिश्रमति यत्र त्रिः परिमण्डलिताकार. परिवर्तनतो वाम. परिवर्तितमित्येतत् परिवर्तेत चेन्मत्स्य.
पुटसंख्या ४४७ परिवर्तेत यत्राय: ४२३ परिवृत्तं दण्डपाद १८२ परिवृत्तविधिश्चायं ३६ परिकृत्तिप्रकारेण ३४ परिकृत्य च तिर्यक् चेत् २२ परोक्षे प्रचुर: स स्यात् ११ पर्यन्तवलनादुक्तः २१ पर्यायशो निपतत:
" पर्यायेण शनैस्तिर्यक् १८ पाचवा शीर्षदेशस्थौ ४४.
पवादुतानिततलः
पथाद्रता परावृत्ता २२ पचान्नीत्वाचितं पादं ३१९ पचान्न्यस्य पुरस्ताव २१ पश्चिमाहरे रात्रेः १३२ पश्यतो भीतिहेतुं तत् २१८ पाटः सिरिहिराख्यश्च १८१ पाठयं चाभिनयान् गीतं ३४४ पाणिराक्षिप्यते चाहिः ३४६ पाणिस्तु दक्षिणस्तव २७५ पाण्योः स्वस्तिकयोरूर्ष. ४२. पातस्तु कपणे कार्य: ४६. पात्रं तदा तदारम्भे ४३ पात्रं तिष्ठेदधिष्ठाय २५. पात्रं प्रविश्य रहस्य
२१ पात्रं विधाय विविधं १९६ पात्रं स्यापर्तनाधारः १०३ पाद: प्रसारितो वकः २४६ पादं कृश्चितमुदत्य
३८५
२०. २४० २१५
१५६ ३७५ ३७४
३७५ ३६५
२९५
Scanned by Gitarth Ganga Research Institute