________________
श्लोकार्धानामनुक्रमणिका
५०३
पुटसंख्या २०९ १३३
२६८
२३१
२९५
२६८
नाहं न त्वं न मे कृत्यं निःशङ्कः केशिकी ब्रूते नि:श्वासः स्यात्प्रवृद्धाख्यः निःश्वासोच्छ्रसिते दीन. निःश्वासोच्छ्रसिते प्रस्त. निःसंज्ञवेत्यादिभिव निःसंज्ञस्तब्धगात्रत्वे निःसारणकताल्या वा नि:सृता च परावृत्ता निकुश्चकमयुक्तेषु निकुञ्चाकुञ्चिताभ्यासात् निकुचितं घूर्णितं स्यात् निकुञ्चितांसशीर्षश्च निकुञ्चितार्धसूच्याख्य. निकुट्टकं पार्श्वपूर्व निकुट्टकमुरः पूर्व निकुटकाख्यं करणं निकुट्टकाभिधादू - निकुट्टकोरुदृत्ताख्य. निकुट्नान्मियोऽध्रिभ्यां निकुट्टयेतां धरणीम् निकुहयेदभुवं तेन निकुट्टार्धनिकुट्टे च निकुट्टिका लताक्षेप. निवृष्टश्चरणो यत्र नितम्बं करणं कृत्वा निता करिहस्तं च नितम्ब करिहस्तं स्यात् नितम्बं सचिसंच
पुटसंख्या
१ नितम्बकेशबन्धादि ३४३ नितम्बनमनाज्जानु १६३ नितम्बनिकटं याति ४४५ नितम्बवत्केशदेशात् ४६५ नितम्ब विष्णुकान्ताख्य. ४५६ नितम्बाख्यौ विधीयेते ४६९ नितम्बाभिमुखी पाणि: ३७८ नितम्बोरोमण्डलयोः १२९ नितम्बौ पल्लवौ केश.
३२ निद्रया तन्द्रया गात्र. १३२ निद्रागदप्रहावेश. १९२ निद्राच्छेदोऽध्वगमनं ४१८ निद्रा नि:श्वसितं मुक्क. २७१ निद्रायामनुभावाः स्युः २७० निद्राविभावजं सुप्तं
२६८ निन्द्रियाणां प्रथमा २६५, २६७ निपातयेत्तदां चारी
२७४ निपीड्य मध्यमां तिष्ठ. २५८, २६. निमीलनं लोचनयोः
३०६ निमेषिणी स्तब्धतारा २८५ निमेषिणी स्मिताकारा ३०७ निम्नं खल्लं क्षुधा स्यात् , २५९ निनं शिथिलमाभुमं २८१ नियुद्धे चाहारेषु २८७ निरन्तरावूर्वकृती २७२ निरन्तरौ समनखौ २५८ निरूपणे च तत्त्वस्य २६७ निर्जने निगृहीते च २६३ निर्भुमं निन्नपृष्ठत्वात्
६५
२९३
३९
४६५ १४७
८
२८९
३५२
२८२
Scanned by Gitarth Ganga Research Institute