________________
५००
संगीतरत्नाकरः
पुटसंख्या
८९
पुटसंख्या दक्षिणो जनितो वामः ३४९, ३५० दष्टं निष्कर्षणं चेति दक्षिणो दण्डपाद: स्यात् ३५७ दष्टोष्ठो हस्तनिष्पेषी
४२८ दक्षिणो दण्डपादोऽय
३५५ दानवीरो धर्मवीरः दक्षिणो भ्रमरो वामः ३४९ दारिद्यमिष्टविरहः
४४४ दक्षिगो विच्यवो भूत्वा ३५८ दिक्चतुष्के कमातिष्ठेत्
२५० दण्डपक्षं च करणं
२६८ दिक्स्वस्तिकं कटीच्छिन्नं २६८ दण्डपादं व्यंसितंच २५९ दिक्स्वस्तिकं ततश्चाङ्गे.
२६. दण्डपादाख्यया चार्या २२५ दिगन्तरमुख कृत्वा
२७२ दण्डादोऽथ सूची स्यात् ३५७ दिशानया परेऽप्यूयाः
३८८ दण्डप्रणामाञ्चितंच २४० दीप्ता संकुचितापागा
१३७ दण्डप्रणामाञ्चितं तद्
२४३ दीर्घोच्छासे च जृम्भायाम् दण्डरेचितकं चक्र. . २६९ दुःखस्मृतियुतानन्दात्
४२२ दण्डरेचितकादूर्व
२७० दु:खान्विते सरोगे च दण्डवन्न्यस्यते यत्र २२८ दुःखार्तिशोकनिवेद. दण्डिकालम्बिनी कन्या
दुर्लभाभीष्टसंप्राप्तिः दधत्यपाङ्गौ विच्छायौ १४३ दूरसंनतपृष्ठं च
२१६ दधाते सर्पशिरसौ
५६ दूरस्थोच्चा मनाग्वक्त्रा दधानोऽधोगतोऽथान. ३७ दृश्यं दृष्ट्वा समुद्विमा
१४१ दष्यादिमालद्रव्य. ३४ दृश्यात्पलायमाने च
१३८ दध्यादिव्यञ्जनेश्चैव ४०० दृश्यादपसते तारे
१४३ दन्तकर्माणि वक्ष्यामः १६९ श्योद्वेगादपाह्रौ च दन्तपतिः प्रभाजाल. ३६९ दृष्टयस्ता विरिचोऽपि
१५० दन्तपङ्कयो: स्थितिथूरे १७० दृष्टयोऽष्टासु रत्यादि
१४२ दन्तोष्ठं लिहती जिह्वा १७३ दृष्टिः किंचिद्रमतारा
१४९ दन्तोष्ठपीडनं हस्त.
४२४ दृष्टिः स्यान्मलिना स्त्रीणां दर्शनं श्रवणं शून्य.
४३२ दृष्टिभ्रूत्पुटताराश्च दर्शने तुझवस्तूनां २३ दृष्टिविकासितापाशा
१४९ दशभिः करणरेभिः
२५८ दृष्ट्वा तु पुरुषं विद्या. दशा वा भाविनिधनां ४१. देवजोपद्रवाहि.
Scanned by Gitarth Ganga Research Institute
३६५
१४३