________________
तत्रैव सैन्यमान्यानां
तत्संनिधौ तु विद्वांसः
तत्संपरयुचिता चारी
तत्सामान्यविशेषाभ्यां
तत्स्यात्कुट्टमितं मानः
तत्स्वास्तिकं प्रयोक्तव्यं
तथान्यं पादमुत्य
तथा पसरणं पश्चात्
तथा युद्ध नियुद्धस्थ •
तथा संधाय शस्त्राणि
तथैव वामपाण्य
तदप्रयुक्वताकोऽङ्गं
तदग्रयोरन्तरालं
तदचोद्यं यतः किंचिद्
तदनन्तरजातां तु तदन्तखण्डेऽन्यत्रापि
तदर्ध मध्यमो न्यूनः तदर्धरेचितं योज्यं
तदसद्रतिभेदौ हि तदा करक्रिया तत्तत्
तदा खेचर संचार•
तदायभरतेनोकं
तदा मृगप्लुता ज्ञेया
तदा ललाटतिलकम्
तदा वलितमाख्यातं
तदावेष्टितमाख्यातं
तदा स्तम्भादयो देहे तदनुभावस्तु
तदुक्तं कृतिभिः क्रान्तं
63
श्लोकार्थानामनुक्रमणिका
पुटसंख्या
३९५ तदेव जलशय्याख्य •
३९५
तदेव वलनं केचित्
२७७
तदेवार्धनिकु स्यात्
३९७
तदेव स्तब्धबाहुः सन्
२२
२०१
२९६ तद्दिकं करमाधाय
३८७
तद्दिग्भवोऽलपद्मो वा
२०७
तद्द्भुतत्वेन कर्तव्यं
३२४ तद्भेदानधुना धीमान्
तदेवारालतां प्राप्य
तद्गीतपरिवर्तेषु
२०४ तद्योज्यं भीमसेनादे:
२१८ तद्योग्यां लौकिकीं शोभां
३२१ तद्वदङ्गान्तरं कृत्वा
४०१
४१०
१२५ तनुमध्योन्नतिस्थूल •
३७३
तन्नतं स्थानकं खेद०
२३०
१५
तद्विभावा: प्रियानिष्ट०
तद्विभाव्यं भयव्रीडा
२०९ तन नीचरतिर्यस्मात्
४४२ तन्निद्रामदमूर्च्छासु
१९६ तन्निवृत्या त्वपस्तं
४६६
४१०
३५९
तन्नृत्तं मार्गशब्देन
तन्यते शार्ङ्गदेवेन
२९२
तया द्वारवती गोप्यः
२१४ तयोरेकं ततो न्यस्येत्
३२८ तरुणोऽल्पोऽधमस्तत्र
१८४ तर्काख्यौ प्रत्यया वूह•
तर्जनी मूल संलग्नः
तर्जने प्रतिषेधे च
तर्जन्यादिष्वङ्गुलीषु
४९७
सल्या
२४५
३११
२०४
२१८
७६
२००
२०७
२०८
२६६
३४७
२२२
१०
२३७
४५६
४५८
३६७
३४०
४१४
२४
८९
११
२
३
२११
४४९
४५८
३२
३२६
Scanned by Gitarth Ganga Research Institute
३७