________________
श्लोकार्धानामनुक्रमणिका
४९१
पुटसंख्या
पुटसंख्या
२१४ २९४ २८८ २९२ २२९ २३५
२६१
३९८ १५२
कुचितौ कम्पितौ पूर्णौ कुञ्जराणां निरवधि. कुन्तनिस्त्रिशदण्डादि. कुमुदोत्पलकुन्तेषु कुरुते पक्षिण: प्राहुः कुरुते यत्र सा चारी कुर्यान्मुहुर्मुहुस्तत्तु कुर्युगम्भीरमातोद्य. कुर्वन्तीति मया प्रोकाः कुर्वन्वा भ्रमरी हस्तौ कुलरूपबलेश्वर्य कुसत्त्ववासने चेदं कुसुमावचये मुक्का. कूपरस्वस्तिकयुतौ कूर्मासनं नागबन्धं कूर्मासनं यद्यलगे कृतालगो निपत्योाम् कृतेऽध्योपूंर्णतो यत्र कृतो वक्षस्यरालोऽन्यः कृतो इस्तस्तथान्याङ्गं कृतो सिंहाभिनयने कृत्रिमस्तूतानकृतः कृत्वा चारीमतिक्रान्तां कृत्वा चारीमपक्रान्तां कृत्वा च्छिन्नां कटीमेकां कृस्वाथ वाद्यसाम्येन कृत्वानीतावधो यत्र कृत्वा नूपुरविक्षिप्ता. कृत्वा तृत्तं ध्रवेणैवं
१५९ कृत्वान्ते चतुरश्रः स्यात् ४६२ कृत्वा पादान्तरतल. ३९ कृत्वा पार्श्व गते स्वं स्वं ५५ कृत्वा पाणि: स्वपार्चे मा० ३५१ कृत्वा मृगप्लुतां चारी २८७ कृत्वालातां पुरोऽप्रिं चेत् २०९ कृत्वा वक्षस्येककालं ३८९ कृत्वा समनखं छिन्नं ४६५ कृत्वोत्लुत्य भ्रमरकं २१४ केचिदाहुः केवलयोः ४६१ केऽप्यूचुस्तत्तु निःशङ्कः ३३८ केवलं रतिहासादि. ४१ केवला सद्वितीया वा ७९ केशादिग्रहजे हर्षे ३१९ केतवेऽक्षप्रेरणेच २४३ केशिके स्याद्भारतवत् २४४ कैशिक्यां यन्मतं नर्म० २८६ कोमलं सविलासं च २०७ कमात्कृत्वा यत्र वामम् २३२ कमात्कृत्वोदेष्टितेन
" कमात्सूची भ्रमरक: ४३५ क्रमादद्वयेऽप्येवं २२३ क्रमादङ्गान्तरेणेवं २०१ क्रमादाकुञ्चिताघ्रिभ्यां २०५ क्रमाद् तुतादिवैचित्र्यात् ३८२ क्रमानृत्येद्विशेषस्तु
५७ क्रमेण तत्र तज्ज्ञेयं २६१ क्रमेण दक्षिणः पादः ३८२ क्रमेण शकटास्यक्ष
३४७ ३४४
२२३
२११
३०४
१.५ ३८२ ३५१ ३५२
Scanned by Gitarth Ganga Research Institute