________________
१०९
११०
पुटसंख्या
पुटसंख्या सरल:
१०४ ललितवर्तनिका आन्दोलितः
वलितवर्तना उत्सारित:
गानवर्तनिका
प्रतिवर्तनिका . वर्तनाः १०५-१२५ वर्तनाभेदा:
१०५ चालकानां लक्षणकथनम् ११०-१२४ पताकवर्तना
१०६ चालकभेदा: (५०) १११,११२ अरालवर्तना
विश्लिष्टवर्तितम् शुकतुण्डवर्तना
वेपथुव्यञ्जकम् अलपद्मवर्तना
अपविद्धम् खटकामुखवर्तना
लहरीचक्रसुन्दरम् मकरवर्तना
वर्तनास्वस्तिकम् ऊर्ध्ववर्तना
संमुखीनरथाङ्गम् आविद्धवर्तना १०७ पुरोदण्डभ्रमम् रेचितवर्तना
त्रिभङ्गोवर्णसरकम् नितम्बवर्तना
डोलम् केशबन्धवर्तना
नीराजितम् फालवर्तनिका (चक्रवर्तनिका),, स्वस्तिकाश्लेषचालनम् कक्षवर्तनिका १०८ मिथ:समीक्ष्यबाह्यम् उरोवर्तनिका
वामदक्षविलासकम् खड्गवर्तनिका
मौलिरेचितकम् पद्मवर्तना
वर्तनाभरणम् दण्डवर्तना
आदिकूर्मावतारम् पल्लववर्तना
१०९ अंसवर्तनकम् अर्धमण्डलवर्तना
मणिबन्धासिकर्षम् घातवर्तनिका (अलपल्लव०) , कलविङ्कविनोदम्
Scanned by Gitarth Ganga Research Institute