SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः आविद्धवक्रयोः पाण्योतते चेद्भुजौ क्रमात् ॥ आविद्धावन्तराक्षिप्तौ सा स्यादाविद्धवर्तना। इत्याविद्धवर्तना (6) स्वस्तिकाद्विच्युतौ हस्तौ हंसपक्षौ द्रुतभ्रमौ ॥ रेच्येते चेद्वर्तनाभ्यां तदा रेचितवर्तना । इति रेचितवर्तना (९) मणिबन्धावधिभ्रान्तौ विश्लिष्टाङ्गुलिपल्लवा ।। नितम्बोक्तप्रकारेण वर्तितौ स्कन्धदेशयोः । पुननितम्बदेशे तु पताको वर्तितौ क्रमात् ।। नितम्बवर्तना नाम इति नितम्बवर्तना (१०) केशबन्धोक्तरीतितः । विचित्रवर्तनायोगात्केशदेशाद्विनिर्गतौ ॥ पुनश्च केशदेशे च पर्यायेण विवर्जितौ । पताकावेव चेत्पाहुः केशबन्धाख्यवर्तनाम् ॥ ___ इति केशबन्धवर्तना (११) व्यावृत्य वक्षसः फालं प्राप्य तत्पार्श्वमागतौ । ततो मण्डलवद्वान्त्या प्रचालितभुजौ करौ ।। पताकौ चेच्छनैरूव॑मण्डलावेव कोविदैः । चक्रवर्तनिकेत्युक्ता फालवर्तनिकापि च ।। इति फालवर्तनिका' (१२) चक्रवर्तनिका इत्यपि व्यवहारः। ' Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy