________________
संगीतरत्नाकरः एवं पदान्तरनिर्मिता प्रतिशाखा। एवं षडस्तुकं सप्तवस्तुकं च । इयमेव शाखा । शाखोत्तरार्धस्य प्रतिशाखात्वे प्रतिशखा यथावस्तुनोऽर्धम् ।
SSSSSSSSSSSS वस्तु (१) निप्र निप्र निश निता ताश तासं ॥
SS SS SS SS SS SS वस्तु (२) निप्र निप्र निश निता ताश तासं ॥
SSSSSSSSSSSS वस्त (३) निप्र निप्र निश निता ताश तासं॥
SSSSSSSSSSSS वस्तु (४) निप्र निप्र निश निता ताश तासं ।।
SSSSIS संता शता शता । इत्युपवर्तनम् । SSSSSSSSSSSS
निता ताश तासं॥ SSSSSS निता ताश तास॥
प्रतिशाखा ॥ SISS IS संता शता शता॥
तालिका ।। SISSIS संता शता शता।।
शीर्षकम् ॥ इति पञ्चवस्तुकम एवं षड्वस्तुकसप्तवस्तुके शाखां चतुर्थशाखान्त उपवर्तनं शाखान्ते पूर्ववत्तालिका शीर्षकं च लिखित्वा वस्तुत्रयात्मकं शाखार्धरूपं प्रतिशाखां, तुर्यवस्त्वन्त उपवर्तनं तालिका शीर्षकं च लिखेत् । एवमेव सप्तवस्तुके वस्तुत्रयात्मकं शाखार्धरूपां प्रतिशाखां तुर्यवस्त्वन्त उपवर्तनयुक्तां तालिकां शीर्षकं च लिखित्वा सार्धवस्तुत्रयाल्मिकां तुर्यवस्त्वन्तोपवर्तनयुक्तां प्रतिशाखां
Scanned by Gitarth Ganga Research Institute