________________
पभमस्तालाध्यायः
।
अथ पश्चवस्तुकम्-- SSSS ।। ।। उउ शता ताश तासं ॥ वस्तु १ ॥ Ssss ।। । । उउ शता ताश तास ॥ SSSS ।। ।। उउ शता ताश तासं॥ Ssss ।। ।। उउ शता ताश तासं ॥
ताश तास ॥ , ४ ॥ SSSS ! !! उउशता ताश तास ॥ SISSIS संता शता शता॥ इति तालिका ॥ SISSIS संता शता शता॥
इति शीर्षकम् ।। इयं शाखा ; ईदृश्येव पदान्तरनिर्मिता प्रतिशाखा । शाखा । ततो यथाक्षरेणोत्तरेण शीर्ष लिखित्वा तदधस्तात् ताशताशान् लिखेत् । ततोऽपि शीर्षकं पूर्ववल्लिखेत् ॥
इत्येकवस्तुकमपरान्तकम्
इति पञ्चवस्तुकम् अथ पञ्चवस्तुकमिति । चतुर्गुरुचतुर्लध्वात्मकानि पञ्चवस्तूनि सविच्छेदं लिखित्वा प्रतिवस्त्वाद्यगुरुद्वयस्याधो मद्रकोक्तरीत्योकारद्वयं लिखित्वा, ततोऽन्यत्र शताताशतासां लिखेत् । ततो यथाक्षरेणोत्तरेण तालिका लिखेत । तेनैव शीर्षकं लिखेत । इयं शाखा । ईदृश्येव प्रतिशाखा ॥
इति पञ्चवस्तुकम
Scanned by Gitarth Ganga Research Institute