________________
५७०
तत्रधर्षणम्, २४१ तन्त्रीघातः, २४२
तन्त्रताडनम् २४०
तन्त्रीमानम् ३१५
तन्त्रवाद्यानि, ३१७
,
तन्त्रीहतिः २४२
तर्जनिक, २३८
तर्जनी, १८, २४०, २४२
तलघातः, ४९४
तलपाट:, ४२८, ४५३
तलप्रहार:, ३९९, ४१३, ४१६
तलम्, २४३, २५२, २५९, २७१, ४०८
तलहस्तः, २३९, २४३, ४०६, ४५३ तानदायिता, ३५५
तानिविसम्, ४२, ६०
तान:, ४८४
ताम्रज:, ३८९, ४८४
तारः, २४४, २८४
तारक:, ४६७
तारनादः, ४६३
संगीतरत्नाकर:
तारन्यूनता, ३५८
तारस्थानम्, २५४, २५५, ३२४ ताल:, ३, ४, ९, १४, १५, २७, २९, ३३, ८४, ९९, ११८, १३४, १३७,
१३९, १४८, १५५, २०४, २३०, २६३, २६७, २७२, ४२८, ४५२,
४९७
तालपात:, ३१७
तालपूरण:, १६९
तालसमम् ४७, ४९७
ताला:, २२, १२४, १३८, १६०, १६७ तालाध्यायः, २८०, २८१
तालयोजना, २६७
तालावृत्तिः, ७०
तालिका, ४७, ४८, ४९, ५०, ५१,
५३, ५५, ५६, ५७, ५८, ५९, ६४, ६५
ताशताशाः, ५१
ताशतासम्, ५४
तित्तिरी, ३९०
तुडुका, ४२८, ४४६, ४२८, ४५४ तुण्डकिनी, २३०, ३९०
तुथुकारः, ३९१
तुम्बम्, २३५, २३६, २३७, २८२, २८३, २८६, २८८, २९०, ३१५ तुम्बक:, २३६
तुम्बकी, २३०, ३५८, ४८५ तुम्बका, २८७
तुम्बुरुः, २३१, ४९०
तुरङ्गलील:, १३६, १४६
तुरुतुरी, ३९०
तुरुष्कः, ३१२
तुरुष्कगौडः, ३१२, ३८३ तुर्यस्वरम् ३६३
तुवरीबीजम् ३८८
तृणशलाका, ४७० तृतीय:, १३९
तोडी, ३६७
त्यक्तभीतिः, ३१८
त्राटनम् ४८०
Scanned by Gitarth Ganga Research Institute