________________
विशेषपदानामनुक्रमः
अपन्यसनम् , ३२ अपन्यासः, ६८, ४९७ अपरान्तकम् , २९, ४९, ५४, ८८, ८९,
अनागतः, २७, २८, २६२ अनागतग्रहः, २६७ अनामा, १८, २४०, २४२, ३२६ अनामाहुली, २३८ अनामिका, ३२६ अनियुक्तः, ३० अनुगतम् , २६२, २६३ अनुग्रहः, ३८६ अनुच्छालः, ३९८,४०२ अनुबाहः, १३२ अनुपमा, ३४५ अनुबन्धः, २५२, २५६, २५७, २५८,
२६० अनुबन्धकः, २५२ अनुयायः,४९६ अनुवादी, २५२, २७९ अनुवृत्तिः , ४६८ अनुश्रवणिका, ४२४ अनुस्वनितम् , २५२, २५९ अन्तः, ७०, ९१, ९३, १०२, ११७ अन्तरः, ४२८,४५० अन्तरपाट:, ४२८, ४५० अन्तर्मुखः, ४६६ अन्तान्तः, ७६ अन्ताहरणम् , ७०,७६, ७८,८८,
९१, ९५, १२५, १२८ अन्तरक्रीडा, १३५, १५६ अन्ये, ११३, १२८, २६७, २७७,
२७८, ३८० अन्यैः, १५४
अपरे, ११३, २५८, २७४, २८४ अपवर्ग:, २३७ अपस्थानम् , ३६० अपाटः, ३९९, ४१५ अभमा, २३३ अभाः, १३७, १५२ अभिनन्दः, १३७, १५० अभिषेकः, २३१ अभिसृतम् , २८० अभ्यस्तः, ३९,४१५, ४४० अयुक्, ७०, ७३ अयुग्मः, २३, ७३, ९५ अयुग्मस्थित:, ८१ अरिभयंकरः, ४८४ अर्गला, ४६९, ४७९ अर्धकर्तरी, २३९, २४२, २४५, ३९९,
४१२ अर्धचन्द्रः, २३९, २४३ अर्धपल:, ४८२ अर्धपाणिः, ३९९, ४०६ अर्धमात्रः, १३८ अर्धमुक्ता, ३२८, ३२९ अर्धयवः, ३९५, ४८४ अर्धसञ्चः, ३९९, ४१४ अर्धसमः, ३९८, ४०६ अर्धसामुद्गः, ३४
Scanned by Gitarth Ganga Research Institute