________________
श्लोकार्धानामनुक्रमणिका
५४५
पुटसंख्या
३४४
३२० ३२१
३५०
३३८
३१९
३८२ ३५१
ललितो मधुरः स्निग्ध: लालित्यं कोमलत्वं च लाश्चतुर्दश चत्वारः लिखेद्दक्षिणसंस्थैवं लीनाकृति द्विरुच्चार्य लीलाकरणयत्याख्यौ लीला दलौ पः करण कुलितेन सकोणेन लेख्यपकृत्युपरिश्रेणी लोके मालवगौडोऽसौ लोके सालगगौडोऽयं लोलो व्यवहिताङ्गुष्ठः लोहजं जालक गर्भ लोहमय्योः सरिकयोः लौकिकैदिकैर्वापि लौ द्रुतौ प्रतिताल: स्यात् लौ द्वौ चतुती द्वौ लौ लौहीं कांस्यमयी यद्वा लौया सारिकया युक्तं
३६२
३४२ ३७६
३३८
पुटसंख्या
३५६ वंशचतुर्दशैवैवं ३५७ वंशश्रेणीमिमामाह ११५ वंशस्थैर्नवभी रन्ध्रः १६५ वंशस्य मुखरन्ध्रस्य २६५ वंशानामल्पमानानां १३७ वंशान्तरान्तरैस्तुल्यं १५४ वंशेऽधः सर्वस्न्धेभ्यः ४२. वंशे प्रहस्तृतीयोऽस्य १९. वंशे तुल्य: प्रकारा: स्युः ३८३ वंशे देशीस्थरागाणां ३८४ वंशे वसौ दण्डमानं ४०९ वंशेष्वस्यामपि प्रायः ४९२ वक्तुं तदुक्तरीत्या हि ४९५ वक्त्राभ्यां चर्मणी वृत्ते १२९ वक्त्रे फूत्काररन्ध्रस्थे १४९ वक्षोप्रे जानुनोमध्ये १४६ वक्ष्यते स्वरवीणात्र २८५ वक्ष्यामः स्वररन्ध्राणां २८९ वक्ष्यामहे मुनिमतात्
वदनाभ्यां सह स्यातां
वदन्ति वादनं तस्याः ३२९ वध्यप्रान्तातिरिक्शे ३५६ वः तदन्ध्रविन्यस्ते २३. वनमाली हंसनादः ३३८ वरो होडक्किकोऽङ्गुष्ठ ३५२ वर्णः पञ्चदशस्तद्वत् ३८९ वर्णग्रामविभागं च ३५६ वर्णभिन्नो हतौ लोगः , वर्णव्यक्तिः सुरेखत्वं
४५५ ३३६
४९६
२२९ २४७
३१६
१३६
४१७
वंशं पूरयते तज्ज्ञैः वंशं प्रयुजीत भृङ्गारे वंश: पावः पाविका च वंश: सप्तदशो लक्ष्म वंशपद्धतिरेषा च वंशवद्वादयेद्वन्ध्र वंशवीणाशरीराणां वंशवीणीशरीराणि
२६६
२६३
.४६८
Scanned by Gitarth Ganga Research Institute