________________
५४३
पुटसंख्या
यो वीणावादनं वेत्ति योगेनकेन निष्पन्नः योगोऽन्त्योपान्त्यषष्ठाना योज्या दलगपेषु स्युः
२९७ ३७५
१३४
१४४
१३६
श्लोकार्धानामनुक्रमणिका पुटसंख्या
३१७ रागेऽत्र पत्रमः स्थायी ४२३ रागे कुर्वन्ति बङ्गाले १८८ रागे प्रथममञ्जयों १९६ रागे शुद्धवराव्यां सा
राजचूडामणिं नत्वा ४९७ राजचूडामणिो द्वौ २१३ राजचूडामणी रह ४५६ राजतालो वर्णताल: ३५. राजनारायणाख्यश्च ४६८ रामक्री स्यादसौ प्रोक्ता १५. रालासंलिप्तयास्यां च १३६ रिगौ रिदलमेतानि १४३ रिभितो द्वौ लघू गान्तो १४७ रिमेव ग्रहमाश्रित्य ४८४ रंकारजननाद्वजा १३६ रूजा डमरुको डका ३९३ रूपं कृतप्रतिकृतं ४८२ रूपकियाविपर्यासात ३८९ रूपपूर्ती निवर्तन्ते ३९१ रूपाप्तौ प्रापकाङ्केभ्यः ३२८ रेचितो भ्रमरो विद्युत ३२९ रेफभ्रमरघोषाध ४८९ रेफस्त्वेकस्वरो घात: २३४ रेफात्मभ्यां कराभ्यां चेत् ३४३ रो द्रुतो द्वौ गुरू स्कन्दे ४७१ रोविन्दं तस्य षण्मात्र: ३१४ रोविन्दकोत्तरे सप्त
१३७ ३११ ३१६ ३८१ २५७
३८१
४७६
२३०
रक्तं विरक्तं मधुरं रक्तचन्दनजान्सर्वान् रक्तचन्दनजो यद्वा रक्तिमाधुर्यविरहात् रकिराविद्धकस्यानु रगणो ढेक्तिका कैश्चित रजः श्रीराचच्चों रङ्गश्चतुर्दुती गश्व रडाभरणताले तात रज्वा नियन्त्रिते गाढं रतिलीलः सिंहलील: रन्ध्रक्षिप्तैर्गुणेर्गाढं रन्ध्रन्यस्तैर्गुणैर्बद्ध: रन्ध्रमध्ये काशमयीं रन्ध्रमर्धाकुलमितं रन्ध्रेऽस्य मुखसंयोग रन्ध्रेऽखिलेऽालीमुक्ते रन्धेऽग्राणामनिर्गत्यै रन्ध्रे तस्य निविष्टेन रन्ध्रेष्वष्टसु तारादि रन्धेस्तेष्वेकान्तरेषु रागस्य तस्य तेरेव रागा: प्रोक्ता: पथानेव रागाभिव्यक्तिशक्ता स्युः
م
ي
م
م
س
२५९ ४०५ १५०
९६
ल ३०. लक्षणस्थं द्वितीयादि
३८६
Scanned by Gitarth Ganga Research Institute