________________
३५४
३३२
९२
३८७
पाटानां पृथगुक्तानां पाटानां रचना केचित पाटाच तिद्धिोंटेहैं : पाटेन यत्र तत्प्रोक पाटेरेब यति: सान्दैः पार्टबहुलदेकारैः पाटमलपपाट: स्यात् पाटेर्वा रचिता केचित् पाटेर्व्यस्तै: समस्तैश्च पाटोभन्योन्याङ्गजातैर्यः पाणिभ्यां वाद्यते तजः पाण्यन्तरस्य जनकं पात: कला तु सा आया पातयेत्पूर्वपूर्वावं . पादकम्पोऽथ जनकः पादन्यूनेन पादेन पादभाग: कलानां तु पादभागत्रये निप्रौ पादमाग द्वादश स्युः पादभागा विहायायां पादभागेष्वानिविप्रा पादभागेश्चतुर्भिस्तैः पादयुके पादभागे पादान्मुखं छन्दके स्यात् पादोत्तरार्धतालेन पादोनगुजामात्रं स्यात् पादोनश्यकुलं तुर्ये पादोनत्र्यङ्गुलं मानं पादोनयनुलानि स्युः
लोकार्धानामनुक्रमणिका पुटसंख्या
पुटसंख्या ४५३ पादोनमलद्वन्दं ३१५, ३४८, ३५५ ४२९ पादोनमलं मानं ४५६ पादोनहस्तमात्रांच ४३९ पादोनाभ्यामनुलाभ्यां ४५४ पादोनेन यवदन्द्वे
३३१ ४३१ पादोनेकुलमान
३५५ ४४९ पादोपपातसंपिष्टे ४५४ पाविका वैणवी कार्या ४३० पावो वेणुसमुत्पन्न: ४२३ पिण्डिका पूरिकाकारां ४७२ पित्तलात्युत्तमा जातिः ४.९ पिधाय गाढं बध्येते
४७४ ५ पिनाक्यां धनुषः कम्रा
११४ १६८ पीडयेतां पुटद्वन्द्वं
४.७ ४०३ पुटमध्ये दक्षिणेन ३३३ पुटमेकं निहन्याता १० पुटमेकैकपाणिवेत् ३८ पुनः प्राञ्चं विधायाथ , पुनरुच्चार्य तं कृत्वा
३८१ ११ पुनद्वैधा शीर्षकं तु ९९ पुनीतो विप्रहत्यादि १. पुष्णन्ति वीणावाद्यं ये
२५१ १९ पुष्पं कलं तलं बिन्दू
२५२ १०५ पूरणापूरणाभ्यां च
३२८ ९९ पूर्व लत्वा तमाहत्य
३७८ ४८९ पूर्व प्रहं द्वितीयं च २९५ पूर्व प्रकम्प्य तस्यार्ध
३७४ ३३३ पूर्वप्ररोहे छिन्नेऽन्यः ३५. पूर्वभागे तथाभोगे
४६७
४०८
Scanned by Gitarth Ganga Research Institute