________________
श्लोकार्धानामनुक्रमणिका
५२५
पुटसंख्या
पुटसंख्या
२३९ १५२ ३४२
३९४ २५६ १३६ ३३१
तेनैव तत्प्रवृत्तं स्यात् तेनेषां खण्डतालत्वं तेभ्य उद्दिष्टसंस्थेभ्यः तेषां च मुखरन्ध्रस्य तेषां संनिहिताद्यानां तेषामधो द्वावू द्वौ तेषामन्योन्यसंसर्गात तेषामुत्पादकान्पाणीन् तेषु तड्यादय: सप्त तेषु प्रस्तुतमेदस्थ तेषु म्ध्राङ्गुलीप्राप्तिः तेषु विस्तारसंत्रासात् तेषु वृत्तं तदूधिः तेषु स्वरविभागाय तेष्वष्टासूर्ध्वरन्ध्राणि ते हेमादिमयाः सप्त तो गप्लुतौ राजताल: तेक्ष्णगोलकगर्भा स्युः त्यक्त्वाकुलानि चत्वारि त्यक्त्वा चान्त्यां कलां ततु त्यक्त्वा फूत्कारसुषिरं त्यक्त्वा वितस्ति जीवात: त्रयः स्वरा: प्रजायन्ते त्रयस्तु दक्षिणात्पाणे: त्रयोदशाकुलं तस्याः त्रयोदशाकुलस्तद्वत् त्रयोदशाकुलो वंशः त्रयोदशाकुलौ वक्त्रे त्रयोदशादयो ये च
.
१ त्रयोदशादयो वंशाः १३८ त्रयोदशात्परे तार २१५ त्रयोदशेति सर्वेऽपि ३८९ त्रयो द्रुता डोम्बली तु २०० क्योविंशत्यखलानां ४७८ त्रिः खण्डोऽभ्यस्यते कूट
२२ त्रिंशदलदैर्घ्यश्च ४०. त्रिकल: षट्कलो वात्र ४५७ त्रिकस्य चलनाद्वाम १९७ विधापरान्तकं तद्वत् ३४४ त्रिधोकोऽयं द्वयोरन्यैः ४९६ विप्रहारभवे भेदा:
९७ त्रिभङ्गीरकाभरणे ३२. त्रियवान्यतरालानि ३४१ त्रियोगजाश्च ये भेदाः ३९२ त्रियोगजाश्चतुर्योग १४४ त्रियोगमेवमादध्यात् ४९२ त्रियोगोऽयमधः षष्ठ ३९२ त्रिरावृत्ती मध्यमा स्यात् १२० बिरुत्तरस्बिरधरः ३१९ त्रिवलीवरक्षाममध्यः २३८ विश्वतुर्वा ततः स्पृष्ट ३२६ विस्तारस्वरघातेन २८४ त्रिस्थानत्वं श्रावकत्वं ४७४ त्रिस्थानस्वररागादि ३२२ त्रिहस्तदैर्घ्यस्तावच्च ३३८ वीण्यजानि पृथक्तेषां ४९१ त्रीण्येतानि निबध्यन्ते ३३८ तामिसंस्थितं यदा
१९०
.
२५२
३७६ २५५ ३५७ ३१७ २३३
Scanned by Gitarth Ganga Research Institute