SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५२० झम्पातालोविरामान्तं कृतिर्देकृति ज्ञानं पूरणसंख्याया: यो दारववाद्यानां ज्ञ ट टाकणीवत्समस्तं प्राकृ ड कायां मर्दले चैव ढक्कैव मण्डिडक्का स्यात् saण वादनीयः डेका बहुलाः पाटाः ढ ढंकारपाट वर्णैश्च ढेंकारः पाटवर्णाः स्युः ล तंकारः पाटवर्णोऽस्यां तं च श्रुतिनिधिं प्राहुः तं चाथ प्राश्वमस्यार्थ तं दक्षिणं शिवं नौमि तं दधदमध्येऽथ तं वादनप्रकारं च तं विलम्बिततां नीत्वा तं विलम्ब्य ततो गच्छेत् संगीतरत्नाकर: पुटसंख्या १५३ तं सं प्रोच्य निमाहत्य ४१९ तकारो माणिक्यवल्ली तकारेण च सर्वेषां कलावत्कार्य १७२ ४८५ ४६४ ततं वीणा द्विधा सा च ततः करणभेदं द्विः ततः पौ दौ लौ गः ४१९ ततः परं तु त्रितयं ४७९ ततः प्रतिमुखर्याख्यः ४७७ ततः प्राक्खण्डसहितं ४९३ ततः शीर्ष सैककेन ततः समग्रहे शम्या तच्छिरः प्रान्तयोर्मानं तज्ज्ञो दक्षिणहस्तस्थ तटा दलाचेति ततं येनावनद्धं च ततश्चन्द्रकला प्राहुः ४७४ ततश्चाद्यमिति प्रोक्तं = 19 ४८४ ३२२ ३७३ ततस्तत्सकृदाहत्य ततस्तृतीयतुर्थी च ततस्तृतीयमाकम्प्य ततस्तृतीयमारुह्य ततस्थोंकार बहुल ततोऽतीतग्रहे शम्या १ ततोऽधस्थं द्राघयित्वा २३६ ततोऽनन्तरमेकोऽन्ते ३२७ ततोऽन्ताहरणं प्रोकं ३८१ ततोऽन्तिमद्वयं खण्डं ३८४ ततो दक्षिणहस्तस्थ पुटसंख्या ३६५ ३९८ ४६५ ५४ ३४० ૪૭૪ ४५७ २२५ २२९ २७१ १४५ २३१ ४५९ xxx १२७ २६८ ४१८ ४२५ ३७१ ३१२ ३७४ ३०९ ४६१ २६८ ३७४ १०२ ७० ४२५ ३१६ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy