________________
कर्तव्या गुरुपस्तु कर्तव्यान्येककान्यत्र
कर्ता वाद्यप्रबन्धानां
कर्परं नारिकेलोत्थ
कलशाकलितद्वयन्तं
कलशेभ्यो बहिर्वाम
कलाचतुष्ककालात्स्यात्
कला द्वादश शेषास्तु कला द्वाविंशतावेवं
कलध्वनिर्लघुद्वन्द्वं
कलानां पूरणं मन्त्र
कलानिधिः षोडश स्यात्
कलानिधौ सपादेः स्यात
कला प्रयोग निर्मुकं
कला भवन्ति शकले
कला मुनिजनैरुका
कलास्वष्टसु विविधः
कल्पनेत्युच्यते कार्य
कलाख्येन बध्नीयात्
कवलाभ्यां पिनह्येते
कबले लोहमण्डल्यौ
कविः कवयति श्लोकं
कांस्यजस्ताम्रजो लौह :
कांस्यजा हस्तमात्रा स्यात्
कांस्य घनवाद्ये स्यात्
कांस्य जो वर्तुलस्ताल:
कांस्य भाजनसंभार कांस्यमध्योऽथवा लौह्य:
कांस्यानोश्यातो दन्ति
65
श्लोकार्थानामनुक्रमणिका
पुटसंख्या
१९४ काम्यांचित्कूटवर्णाभ्यां
१३१ कार्या तथा यथा नाद:
कार्यावङ्गुलदेय च
४६६
२८२
४६९
कार्यों गोमूत्रिकाबन्धः
कालो लध्वादिमितया
३९३
काहला तुण्ड किन्यौ च
६९ किंचिच्छास्त्रकृतां प्राचां
किंचिद्गीतानुहरणात्
२६९
२६८
किंचिद्धीनो मुखरिणः
१५८ किंचिन्न्यूनं वधस्तुम्ब
१२९ किंतु त्रियोगजे भेदे
३२१
किंतु प्रतिनिधिर्नात्र
३४९
किंतु बद्धा पदैरन्यैः
९२
किंतु लब्धे लघौ शेष
२७२
किंतु स्थायिनमारभ्य
१३१
किंनरीत्रितयं तत्र
९२
४९०
३९३
४७५
४८२ किरिकिट्टकमित्युकं
४५८
कुचझलसहितं
४८४
कुडको द्वौ द्रुतौ लौ द्वौ
४९३
कुडुवा सा हुडुको क
४८९
कुडुवोद्भवपाटाभ्यां
"3
४८३
किंनरी द्विविधा लथ्वी
किंनरी वादकाः प्रायः
किंनर्या यै: स्वरे: स्वस्व
कियद्दीर्घं शुद्धकूट
२९०
४८०
कुण्डल्योः प्रान्तयोर्वाम
कुण्डल्योरन्तराळे स्यात्
कुन्देन्दु हिमसंकाशं
कुमुदो ला द्रुतौ लौ गः
५१३
पुटसंख्या
४२९
४८९
३१५
४५६
Y
२३०
३३७
२६३
४६६
२९१
२००
J<
१०२
२१८
३००
२८८
२८४
२९७
३१४
૪૦
४९५
११६
१४६
४७५
४२१
४५६
४७६
rec
१५२
Scanned by Gitarth Ganga Research Institute