________________
५०६
संगीतरनाकरः
पुटसंख्या
आ
३६५
२७० २७०
२९०
११७ १२७
२४६
२२५
६.
आ ककुभशिरोमध्यात् आकारवर्ज शाखायां आकारैः प्रथमावृत्ति: आकुश्चन्मध्यमापार्श्व आक्रम्य तलमध्यस्थं आक्रम्य वामहस्तस्थ आक्रम्य वामेतरया आग्रहं प्राक्तृतीयाद्वा आतोद्यध्वनितत्त्वज्ञः आदर्तव्यं किंनरीणां आदावधिक आवापे आदिकामोदिकायाः स्याद आदितालो द्वितीयश्च आदित्ये दण्डमानं स्यात् आदिमध्यान्तखण्डानां आदिमध्यावसानेषु : आदौ देकारखण्डं चेत् आदौ मन्द्रस्ततस्तारः आदौ रूपमथैकैकं आदौ वाद्यप्रबन्धस्य आदौ वाद्यप्रबन्धानां आद्य वस्तुद्वयं मन्द्र आयं सालगनट्टायाः आद्यं स्वस्थानमातिष्ठेत आद्यखण्डं द्वितीयं च आद्यखण्डे यदाद्यौ द्वौ आद्यमारोहिवर्णेन आद्यवर्णैः पातकला
पुटसंख्या
आपस्वस्थानविधिना २९४ आद्या तथा द्वितीया स्याद १०२ आया द्विकलयुग्मेन
९८ आयान्तरं तत्र यव २३० आद्याया विकलचाच ४८९ आया रोविन्दकगता ३१६ आद्यासु चतसृष्वासां ३१६ आयास्तासु निरेवान्यात् ३११ आद्यास्तिसस्त्यजेत् ४९८ आये कलाचतुष्केऽन्त्ये २९५ आये वस्तुनि कर्तव्यं
१६ आधोरिकां पत्रिका चेत् ३७५ आनन्दघनमध्ये मि १३६ आनिविप्रा आनिविप्रा ३३४ आनिविप्राः पादभाग
४२४ आन्तरं जाठरं वाक्षणं २६, ४१८ आन्दोल्य में प्रकम्प्याथ
४३१ आभोगश्चेति पञ्चानां २५४ आमध्यमस्वरस्थानं १७७ आमद्रुमसमुद्भूत: ४२९ आयसं वलयं कार्य ४४२ आयस: कांस्यजो रौप्य: ३६ आरम्यानुष्टुभं वृत्तः ३८० आरभ्याटालादेवं २९६ आरुद्ध चतुरस्तस्मात् ४१९ आरुह्य त्रीस्तृतीयादीन् २६६ आरुह्य पनिमान्पश्च ६८ आम्ल षट् स्वरानेषां १४ आरोहिण्यवरोही स्यात्
३६५ १३२
३९२
१२९
३.८
२९६
Scanned by Gitarth Ganga Research Institute