________________
तत्र विस्तारजा धातवः . करणधातवः आविधातवः व्यञ्जनधातवः धात्वाश्रिता वृत्तयः वृत्तौ प्रसक्तानां तत्त्वादीनां सामान्यलक्षणम् तेषां भेदाः . तत्राश्रावणालक्षणम् आरम्भविधिः वक्त्रपाणिः संखोटना . परिघट्टना . मार्गासारितम् लीलाकृतम् . त्रिविधानामासारितानां लक्षणम् आलापिनीलक्षणम् . तस्या वादनप्रकारः . किंनर्याः विभाग: देशीप्रसिद्धाः किंनर्यः तत्र बृहती किंनरी मध्यमा किंनरी
लघ्वी किंनरी देशीप्रसिद्धानां केषांचिद्रागाणां किंनयाँ वादनक्रमकथनम्
तत्र मध्यमादिः बङ्गाल: .
.
पुटाकाः २५२-२५६ २५६, २५७ २५७, २५८ २५९-२६१
. २६२ २६३, २६४
. २६५ २६६-२७० २७१, २७२ २७३, २७४ २७४-२७६ २७६, २७७
• २७८ २७९, २८०
२८१
. २८२ २८३, २८४ २८४-२८८ २८८-२९५ २८८-२९२ २९२-२९४ २९५, २९६
२९६-३१४
. २९६ २९७-३०२
Scanned by Gitarth Ganga Research Institute