________________
१५०
संगीतरत्नाकरः
___ अन्यन्तु लद्वयम् ॥ २८४ ॥ विरामादिद्रुतौ द्वौ च मण्ठिका परिकीर्तिता ।
।। इति मण्ठिका (५५) दीपको दलगा द्विह्निः •.1155 इति दीपक: (५६)
लो द्वौ गुरुरुदीक्षणः ॥ २८५ ॥ 115 इन्युदीक्षण: (५७) रगणो देङ्किका कैश्चिदेप प्रोक्तम्तु योजनः ।
SIS इति ढेकी (५८) द्विश्वत्वारो विरामान्ता द्रुनान्तु विषमे मताः ॥ २८६ ।।
....... : इति विषम: (५९) द्वौ लौ द्वौ दो लघुदौं द्वौ कीर्तिता वर्णमण्ठिका ।
।। 0 0 1 • • इति वर्णमण्ठिका (6.) अभिनन्दो लघुद्वन्द्वं द्रुतयुग्मं गुरुस्तथा ।। २८७ ।।
|| 0 0 5 इत्यभिनन्दः (६१) (५३) एको लघुः, द्रुतद्वयम् , प्लुतश्च (। ..) नन्दनः (५४) गुरुद्रुतप्लुताः (508) मण्ठिका ।
(मु०) अन्यैस्तु-- लघुद्वयम् , विरामादिद्रुतद्वयम् , ( 11 )मण्ठिका परिकीर्तिता (५५)। दलगाः ; द्रुतलघुगुरव , द्विदिः, द्वौ द्रुतौ, द्वौ लघू , द्वौ गुरू इत्यर्थः ( . . ।। 55 ) दीपकः (५६) लघुद्वयम् , गुरुश्च (115) उदीक्षण: (५७) ग्गणः ; गुरुलघुगुरवः ( S T S ) ढेकिकाताल: ; एषैव योजन इत्युच्यते (५८) विगमान्ताः द्रुताश्चत्वारः, द्विः; द्विवारमावर्तनीयम् (... .....) विषमः (५९) द्वौ लौ ; लगुद्वयम् , द्वौ दौ ; द्रुतद्वयम् , पुनः द्वौ द्रुतो (।। . . | . . ) वर्णमण्ठिका (६०) लघुद्वन्द्वम; लघुद्वयम् , द्रुतयुग्मम् ; द्रुतद्वयम् , एको गुरुश्च ( ।। . . 5) अभिनन्दः (६१)।
Scanned by Gitarth Ganga Research Institute