________________
पश्चमस्तालाध्यायः
१२१
SS SS SS SS SS SS SS अस्य प्रस्तार:-शता शता संता शता शता संता शता SS S शता सं॥
इति कनिष्ठासारिताभासं वर्धमानम्
संगता षटकलमुखी विशाला चेत्ततः परा । भवेल्लयान्तराभासं तत्तालं वर्धमानकम् ॥ २१२ ॥
SS SS SS SS SS SS SS अस्य प्रस्तारः-शता शता संता शता, शता संता शता SSS शतास ॥ आदावुपोहनं प्राग्वत्ताललयमागद्वैगुण्यं च ।।
इति लयान्तराभासं वर्धमानम् अस्य ; कनिष्ठासारिताभासवर्धमानस्य प्रस्तारो यथा-सप्तदश गुरुन् लिखित्वा तदधः, कनिष्ठासारितोक्तान् शता शता संता शता शता संता शता शता समित्येतान् वर्णान् लिखेत ।।
इति कनिष्ठासारिताभासं वर्धमानम् (क०) लयान्तराभासं वर्धमानं लक्षयति—पट्कलमुखीति । षट्कलं मुखमुपोहनं यस्याः सा तथोक्ता । संगता अष्टकलात्मिका आदौ भवेदित्यर्थः । ततः संगतायाः परा विशाला नवकलामिका भवेत् । तत्तालं स एव तालो यस्य तत्तथोक्तं लयान्तरतालयुक्तमित्यर्थः ॥ २१२ ॥
(सु०) संगतेति । विशालाकण्डिका संगता षट्कलमुखी यदा स्यात् , संगतायाः षट्कलमुखमादिर्यस्याः तथाविधश्चेत् तदा लयान्तराभासं वर्धमानम् ॥ २१२॥
इति लयान्तराभासं वर्धमानम्
16
Scanned by Gitarth Ganga Research Institute