________________
संगीतरत्नाकरः अथ मिश्रान्तस्य षड्भेदाः। तत्र युग्मस्थितपत्तायुग्ममहाजनिकमिश्रान्तान्तमुल्लोप्यकं यथा
SS SS SS SS SS SS SS SS SSS चतुष्कलमात्रा-आनिविश आनिविता आशविता आनिविसं निविश
SSSSSSS निविता निशता शतासं । इति चैहायसम् ।
SSSSSSSSSSSSSS युग्मस्थितप्रवृत्ते युग्मस्य महाजनिकम्-निशनिता शनिसं निश ताश निसं। अथ युग्मस्थितमवृत्ते युग्ममहाजनिकमिश्रान्तान्तमुल्लोप्यकं यथा
निशता शनिस निशनि ताश प्रनिस । इत्ययुग्मप्रवृत्ते युग्मस्य महाजनिकम् ।
अथायुग्मस्थितायुग्मप्रवृत्तमहाजनिकमिश्रान्तमुल्लोप्यकं यथाचतुष्कलमात्रा-आनि विश आनि विना आश विता आनि विर्स ।
S SS SS SS SS SS SS SS SS SS वैहायसम-निविश निविता निशता शतासं । निश निता शप SS SS SS SS SSS şi निसं। संता शता शता। निशता निसं । युग्मस्य स्थितमयुग्मस्य प्रवृत्तमहाजनिकमिति । युग्मप्रवृत्तकं यथा-महाजनिकमिश्रान्तान्तमुल्लोप्यकं यथाचतुष्कलमात्रा-आनि विश आनि विता आश विता आनि विसं । ...... SSSSSSSSSSSSSS
SSSSSSSSSSSSSSSSSS वैहायसम-निविश निविता निशता शतासं । निशता प्रनिसं ।
SS SS SS SS SS SS SS SS.
निश शता शता शसं निश निता शप निसं । इत्ययुग्मस्थितयुग्मस्य प्रवृत्तमहाजनिके ।
Scanned by Gitarth Ganga Research Institute