________________
संगीतरत्नाकरः
SSS SSS SSSSSS निविश निविता विशता शतासं । मात्रा १ ॥
SS SS SS SS SS SS SS SS SS SS SS
आनिविश आनिविता आनिविता आनिविसं निविश निविता SSSSSS निशता शतास । इत्युल्लोप्यककलाप्रयोगः । शून्यकलाचतुष्कलानन्तरवैहाहसरूपम् । चतुष्कला मात्रा।
SS SS SS SS SS SS SS SS
आनिविश आनिविता आशाविता आनिविसं । शाखा ॥ निविश निविता निशता शतासं । एवमेव पदान्तरनिर्मिता प्रतिशखा । ततः संहरणाख्यमन्ताहरणम् ।।
इत्यन्ताहरणमुल्लोप्यकम्
(क०) अथवा मात्रानन्तरं वैहायसे सविच्छेदं गुरुत्रयचतुष्कं लिखित्वा तदधो निविशान् निवितान् निशतान् शतासांश्च लिखेत् । अथवा कलाप्रयोगशून्यकलाचतुष्कलानन्तरं वैहायसं कुर्यात् । इति वैहायसान्तमुल्लोप्यकम् । अथवा वैहायसानन्तरं यथाक्षरोत्तरेणान्ताहरणं लिखेत् । इत्यन्ताहरणमुल्लोप्यकम् ॥
अथ युग्मस्यान्तस्यायुग्मस्य च त्रयो भेदाः; स्थितं, प्रवृत्तं, महाजनिकं चेति । तत्र युग्मस्थितान्तमुल्लोप्यकं यथा
SI SS IS संता शता शता । इदमेव वैहायसम् ।
SS SS SS SS SS SS SS चतुष्कलमात्रा-आनिविश आनिविता आशाविता आनिविसं ।
Scanned by Gitarth Ganga Research Institute