________________
७८
संगीतरत्नाकरः
- [प्रकरणम्
टक्कः
षड्जमध्यमया सृष्टो धैवत्या चाल्पपञ्चमः । टकः सांशग्रहन्यासः काकल्यन्तरराजितः ॥९॥ प्रसन्नान्तान्वितश्वारुसंचारी चाद्यमूछेनः। मुदे रुद्रस्य वर्षासु प्रहरेऽहश्व पश्चिमे ॥ ९१ ॥ वीररौद्राद्भुतरसे युद्धवीरे नियुज्यते ।
साधा मारी मागा गस गध निसारी गसारी गम मास निध मध मरीरी रिमागागसा सासग मधनिधासाधामरि गसा गधनि सा । सा सा ससंगसासससमरिगसाससगधाधध गसा सस धध निधाधम धर्मनिमरिगरिरिरि निधममधमरी गरीमरिगसा ससग सासरिंगधाधनि निसासा संसंसंगससममगधममनिधधसासधाधमामधा मरिगसा गधनि स । मामामधामामधानिधानि मामधा धनिधमगामरिग साधधनिसासासासाससधा गममनि गगमध मरीरिमगागसा। सासाससगससमगमसगमगनि धासा । सासा(षड्ज)सससरि धमगगसनिधाऋषभग्रहांशा | मध्यस्थानस्थमध्यमस्वरा। तारर्षभा। ऋषभधैवतबहुला । ताडिता ताडितस्वरा । स्वराणां ताडितत्वं कम्पनादि वाद्याध्याये वक्ष्यते ॥ ८९ ॥
(क०) टक्करागलक्षणे-युद्धवीरे नियुज्यत इति । दानवीरो दयावीरो युद्धवीरश्चेति वीररसस्त्रिविधो वक्ष्यते ॥ ९०-९२ ॥
(सं०) टक्करागं लक्षयति-षड्जमध्यमयेति । आद्योत्तरमन्द्रा मूर्छना यस्मिन् ॥ ९०-९२ ॥
Scanned by Gitarth Ganga Research Institute