________________
संगीतरत्नाकरः
[प्रकरणम् भिन्नतानः मध्यमापश्चमीजातः पञ्चमांशग्रहोऽल्परिः ॥ ३५ ।। रिहीनो वा मध्यमान्तो मध्यमाल्पः सकाकली। संचारिणि प्रसन्नादिमण्डितोऽन्तिममूर्छनः ॥ ३६ ॥ प्राग्यामे करुणे गेयो भिन्नतानः शिवप्रियः।
पां नी सागा मापा धापागामांमां । ममध ममग सां सां संसं सं मागम पापापानी सांगांमां धापाम गंमंमां। मम धप धध संसं पांपां संसंसं मागम पापा मंमं पप धध निनि पध मध मग गंसां सां गंसगससम पापापानी सांगांपापा धापामगमामा-इत्यालापः।
पापा नीनी संसं गंगं पापानीपांनी सांगंगं सांगामा पाधा पाम गामापापा (पञ्चम) पापा सांसां धामापापापा (षड्ज) सस गम(पञ्चम) नी सांगां मापाधाम गां मामा-इति वर्तनी।
१. पा पा नी नी सां सां गा
ह र व र मु कु ट २. सा गां मप मग सां सां सां
टा लु लि तं
गा ज सां
(सं०) भिन्नतानं लक्षयति-मध्यमेति । मध्यमायाश्च पञ्चम्याश्च जातेर्जातः । अल्पर्षभ ऋषभहीनो वा | मध्यमन्यासोऽल्पमध्यमः । अन्तिममूछनः ऋषभादिमूर्छनः ॥ ३६-३७ ॥
Scanned by Gitarth Ganga Research Institute